पृष्ठम्:भामती.djvu/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-४ सू.२०]
[भमती]
[६८९]

च येष पुण्यलोकभागित्वं तेषामेवावृतवमिति विरोधः । यथा देवदत्तयशदत्तैौ मन्दप्रशावभूतां सम्प्रति तयोर्यशदत्त स्त शस्त्रभ्यासात् पटुप्रज्ञो वर्तते इति तथेद्वापि यएवाब संस्थाः पुण्यलोकभाजस्तएव ब्रह्मसंस्था अम्तत्वभाज इत्यवस्थाभेदादविरोधः । तथाच ब्रह्मसंस्थ इति यैगिकं पदं प्रकृतविषयं भविष्यति । यथा आग्नेय्याग्नीध्रमपतिष्ठत इत्यत्र विनियुक्तपि प्रकृतैवाग्नेय गृह्यते । न च विनियुक्त विनियोगविरोधः । यदि वृत्राग्नेय्युपदिश्येत ततो यथा प्र तीता तथोद्दिश्यते । विनियक्त च प्रतीतिर्भवेद् इति विनि युक्त विनियोगविरोधः । इव तु आगोश्रीपंस्थाने सा विधे यस्थेन विनियुज्यते न वृद्दिश्यते । विधेयत्वेन च विनियोगे आग्नेयोपदार्थापेक्षणात् प्रकृतातिक्रमे प्रमाणाभावात् । ता वता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसंभवः । न च यातयामतया न विनियोगः । वाचस्तोमे सर्वेषामेव म म न्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् । तथेदपि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः पराम्दृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः । राइNन्तमुपक्रमते । "तदयम् । नहि सत्यां गतैौ वानप्रस्थविशेषणेनेति । यथोपक्रन्तं तं त थैव परिसमापनमुचितम् । यत्सङ्ख्याकाश्च ये प्रसिद्धस्ते तत्सङ्ख्याका एव कीर्यन्ते इति चोचनम् । न तु सत्य गतावुत्सर्गस्यापवादो युज्यते । असाधारणेनैकैकेन लशुणे नैकैक आश्रमोवक्तमपक्रान्त इति तथैव समापनमुचितम्। न तु साधारणासाधारणाभ्यामुपक्रमसमान लिप्येते । न

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८३&oldid=141755" इत्यस्माद् प्रतिप्राप्तम्