पृष्ठम्:भामती.djvu/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा-४.२०]
[६८१]

च तपो नाम नासाधारणं वानप्रस्थनामित्यत आह । “तप श्चासाधारण”इति । न खलुपराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे । न च रौचसंतोषशमदमादयस्तपःपक्षे वर्तन्ते तत्र वृहानां तपः प्रसिद्धेरसिङ्ग । अत एव वृक्षः तपसो भेदेन शैचादीनाच क्षते। शैचसन्तोषतपःखध्यायेश्वरप्रणिधानानि नियमा इति। सि इसङ्ख्याभेदेषु च सङख्यान्तराभिधानमलिष्टमित्याह । ‘चतुढेन चे"jत । ‘अपि च व्यपदेशो चे"ति । त्रय एतइति किं भिक्षरपि पराक्रुश्यते किं वा भिक्षुवfत्रय एव न ना बलय इति भिक्षुसंग्रहे तद्वर्जनमैते त्रय इत्यत्र कर्तुं शक्यम् । एतइति प्रकृतानां साकल्येन परामर्शात् भिक्षुसंग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थत्वाभावाद् भिक्षाः । तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकवमम्ऋतत्वं चेनि विरोधः । त्रिषु च ब्रह्मसंस्थपदे यदेति संबन्धनयम् । भिक्षे च सदेति वैषम्यम् । तदिदमुक्तम् । “पृथक् चेति । पूर्वपशाभासं स्मारयति । “कथं पुनर्बह्मसंस्थशब्दो योगादि"ति । तन्नि राकरोति । “अजेच्यत इति । अयमभिसन्धिः । सत्यं यैगिकः शब्दः सनि:शंकृनसंभवे न तदतिपत्या प्रकृते व र्तितुमर्घति । असतिः तु संभवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः । दर्शितश्चात्रासंभवो ऽधस्तादिति । एष दि ब्रह्मसंस्थालक्षणो धर्म भिक्षारसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्त्संस्थ इत्येव, तत्संस्थता द्धि स्खभावं व्यवच्छिन्दन्तो विरोधाद् यस्तसंस्थ एव तत्राज मी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८४&oldid=141756" इत्यस्माद् प्रतिप्राप्तम्