पृष्ठम्:भामती.djvu/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-४ .१८]
[भामती]
[६७८]

धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च तपप्रधानात्तु वानप्रस्थाश्रमान्नान्यः ब्रह्मसंस्थ इति च पारिशोध्यापरिश्राजि ति वक्ष्यति । तस्मादन्यपरादपि परामर्शदाश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्ते ऽपाकतुम् । न च । प्रत्यक्षश्रुतिविरोधो वरद वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानादग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः । एवं च अविरोधे सिड्वरपरामर्शादाश्रमान्तराणां शाखान्तरसिद्धेि वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये उपव्ययते देवच यमेव तत् कुरुते इत्यत्र निवीतं मनुष्याणं प्राचीनावीतं पितृणमपि शाखान्तरसिद्वयोर्निवीनप्रचनवीनयोः परामर्श इति ॥

विधिर्वो धारणवत् ॥ २० ॥

यद्यपि ब्रह्मसंस्थवस्तुतिपरतया ऽस्य संदर्भस्यैकवाक्यता गम्यते । संभवन्त्य चैकवक्यताय वाक्यभेदो ऽन्याय्यः । तथाप्याश्रमान्तराणं पूर्वसिद्धेरभावात् परामर्शानुपपत्तेःअप रामशं च स्तुतेरसंभवेन किंपरतया एकवाक्यतास्तु इति तां भडवा धारणावद् वरमपूर्वत्वाद्दिधिरेवास्तु । यथा अध स्नात्समिधं धारयन्ननुद्भवेदुपरि च देवेभ्यो धारयतीत्यत्र स यामय नैकवाक्यताप्रतीतै विधीयतएवोपरि धारणम पूर्वत्वात् । यथोक्तम् 'विधिस्तु धारणेऽपूर्वत्वादिति । तथे चाप्याश्रमान्तरपरामर्शभृतिविधिरेवेति कल्प्यते । सम्प्रति प रामपानरेषामाश्रमाणं ब्रह्मसंस्थतसंस्तवसामर्यादेव वि धातव्या । न खल्वविधेयं , संरढयते तदर्थत्वात् संस्तवस्ये

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८१&oldid=141753" इत्यस्माद् प्रतिप्राप्तम्