पृष्ठम्:भामती.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा. १ ब.२]
[५२६]

शिका वेशदुक्तमन्तः कस्मिंश्चिदुमत्युक्तमन्ति । स चै षामनुविधेयः ॥ो देवो भूतेन्द्रियमय इति गम्यते । नवीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाण गति रुपपद्यतत ॥

अग्न्यादिगतिधृतिरिति चेन्न भाक्तत्वात् ॥ ४ ॥

श्रावितेपि स्पष्ट जीवस्य प्राणैः सह गमने ऽन्यादिग तिशङ्का श्रुतिविरोधोत्यापनार्था । अत्र । हि लोमकेशयो रोषधिवनस्पतिगमनं दृष्टविरोधाद्भक्तं तावदभ्युपेयम् । एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचि तमिति । भक्तिश्चोपकारनिवृत्तिरुक्ता ॥

प्रथमे ऽश्रवणदितेि चेन्न त एव ह्यपपत्तेः ॥ ५ ॥

पञ्चम्यामावुतवपां पुरुषवचस्खप्रकार पृष्टे प्रथमायामा इतै अनप श्रद्धया चोतव्यताभिधानमसंबड्रमनुपपनं च । नचि यथा पश्वादिभ्यो हृदयादयोवयवा अवदाय निष्कृष्य ' श्यन्ते । एवं अट्ठा बुद्दिप्रसादलक्षणा निष्कष्टं वा चोतुं वा शक्यते (१) । न चाप्येवमैसर्गिकी कारणनरूपता कार्यस्य युज्यते । तस्याङ्गतयायमसु अङ्शब्दः प्रयुक्त इति । अत एव(२) श्रुति"रापोचे"ति ॥


(१) शक्य। --पा० 3 ।
(२) अत एवाह-पा२ ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३४&oldid=141542" इत्यस्माद् प्रतिप्राप्तम्