पृष्ठम्:भामती.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा.१ ३ ]
[भामती]
[५३०]

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥

अस्यार्थः पूर्वमेवोक्तः । अग्निछत्रे षट्सूक्तान्तिगतिप्र तिष्ठात्टप्तिपुनरावृत्तिलोकंप्रत्युत्यायिध्वनिसमिडूमार्चिरङ्गारवि स्फुलिङ्गषु प्रश्नः षट् तेषां यः समाचरः खश सा षट् प्री, तस्या निरूपणं प्रतिवचनम् । सूत्रान्तरमवतारयितुं शङ्कते । “कथं पुनर्भरिति । सोमं राजानमाप्यायखापशी यति । एवमेतांस्तत्र भक्षयन्तीति क्रियासमभिद्रेण प्यायनापक्षये यथा सोमस्य तथा भक्षयन्ति । सममयान् लोकानित्यर्थः । अत उत्तरं पठति ।

भाक्तं वा ऽनात्मवित्त्वात्तथा हिदर्शयति ॥ ७॥

कर्मजनित्रफलोपभोगकर्ता ऋषिकारी न पुनरुपभोम्य स्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभयत्वे खर्गकामो यजेतेति यागभावनायाः कर्वपेशितोपायतारूपविधिश्रुतिवि रोधदवशब्रो भोक्तृणमेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्य मुख्य इति। अत्रैवाथं श्रुत्यन्तरं संगच्छतइत्याच । 'तथा दि दर्शयति’ श्रुतिरनात्मविदामनात्मवित्त्वादेव पश्र्वद्देवोपभोग्यतां न तु चर्वणयनया । यथा हि बलीवर्दादयो भुञ्जाना अपि खफलामिनो ह्लादिवचनेनोपकुर्वाणा भोग्या, एवं पर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३५&oldid=141543" इत्यस्माद् प्रतिप्राप्तम्