पृष्ठम्:भामती.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पार१]
[५३१]

मनत्वमविद्वांस, इयादिकारिण इव दधिपयपुरोडाशादि ना ऽमुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः । अथ वा 'अनात्मवित्त्वात्तथा चि दर्शयनीत्यस्या न्या व्याख्या ' । आत्मवित् पञ्चशिविद्यावित्, न आत्म ( वित् अनात्मविन् । यो चि पञ्चनिविद्य न वेद तं दे वा भक्षयन्ती निन्द्यते पश्चानिविद्यां स्तोतुं तस्या एव प्र कृतवान् । तदनेनोपचारस्य प्रयोजनमुक्तम् । उपचार निमित्तमनुपपत्तिमाश्च । “तथा वि” “दयति”। श्रुतिर्भ तृत्वम् । "स सोमलोके विभूतिमनुभूये"ति । भेषमति रोहितार्थम् ॥

कृतात्ययेनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८॥

“यावत्संपातमुषित्वेति । यावदुपबन्धाद्यकिं चेद क रोत्ययमिति च यत्किं चेञ्च कर्म कृतं तस्यान्तं प्राप्येति अवणात् । प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जक ( त्वात् । न । खल्षभिव्यक्तिनिमित्तस्य साधारण्ये ऽभिव्यक्ति नियमो युक्तः । फलदानाभिमुखीकरणं चाभिव्यक्तिस्त समस्तमेव कर्मफलमुपभोजितवन् खफलविरोधि च कर्म । तस्छुनेरुपपत्तेश्च निरनुशयानामेव चरणदाचारादवरोधे न कर्मण आचारकर्मणे च श्रुतेः प्रसिद्मभेदे । यथाकारी यथाचारो तथा भवतीति । तथा च रमणीयचरणाः कपूय चरण इत्याचारमेव योनिनिमित्तमुपदिशति । न तु कर्म रसां वा कर्मशले वे अप्यविशेषेणानुशयस्तथापि यद्यप्यय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३६&oldid=141544" इत्यस्माद् प्रतिप्राप्तम्