पृष्ठम्:भामती.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पाः१ ख.१]
[भामती]
[५२८]

यैवात्मन” इति । आलयविशनसंतान आत्मा तस्य वृत्तिः षट्प्रवृत्तिविज्ञानानि पञ्चेन्द्रियाणि तु चक्षुरादीनि अभि नवानि जायन्ते । कणभकल्पनामाइ । “मन एव चे”ति । भोगस्थानं भोगायतनं । शरीरमभिनवमिति यावत् । दिग म्बरकल्यनामाइ । "जीव एवोत्सुत्ये"ति । आदिगुणेन लोकायतिकानां कख्यनां संगृहाति ते वि शरीरात्मवादिनो भस्मीभावमात्मन आझर्न कस्य चिङ्गमनमिति। चोदयति । ‘ननूदाऽताभ्यामिति । अत्र वृत्रेणोत्तरमाच। ।

आत्मकत्वात्तु भूयस्त्वत् ॥ २ ॥

तेजसः कार्यमशितपीतादरपरिपाकः। अप कार्यं स्त्र हखेदादि । पृथिव्याः कार्यं गन्धादि । यस्तु गन्धस्खेदपा कप्राणावकाशदानदर्शनार्वेदस्य पाश्चभैतिकत्वं पश्यंस्ते जोबलात्मकवेन व्यात्मकत्वेन परितुष्यति । तं प्रत्याय । ‘पुनश्च व्यात्मक” इति । वातपित्तश्लेषभिखिभिर्धातुभिः शरीरधारणात्मकैबिधातुधान् । अतो न स देवो भूता न्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धं शक्यते । अब् श्रवणनियमस्तर्हि कमादित्यत आच। "तस्माद्भयस्वापेश' इति । पृथिवीधातुवर्जमितरतेज आद्यपेक्षया कार्यस्य श रीरस्य लोचितादिवभूयस्खत्तत्करणयोश्चोपादाननिमित योद्भवभ्यवादय पुरुषवचस्वोक्तिर्नपुनर्भूतान्तरनिरासार्था ॥

प्रणगतेथ ॥ ३ ॥

प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवढेचे तदनुविधायिनः प्राणा अपि गच्छन्तीति इष्ठ,मतः षट्कै

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५३३&oldid=141541" इत्यस्माद् प्रतिप्राप्तम्