पृष्ठम्:भामती.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अः २ पाईge.१७]
[५९६]

कचाहन्थया वर्षीयांचळु । किमेकादशैव वागादय इन्द्रि याण्याचे प्राणेपोति विशये इन्द्रस्यात्मनो लिङ्गमिन्द्रियं तथा च वागादिवरप्राणस्पन्द्रलिङ्गतास्ति । नं च रूपा दिविषयालोचनकरणतेन्द्रियता, sऽलोकस्यापीन्द्रियत्वप्रस ङ्गात् । तस्मार्केतिकमिन्दलिङ्ग मिन्द्रियमिति वागादिवस्प्र णपीन्द्रियमिति । प्राप्तम्। एवं प्राप्ने ऽभिधीयते । इन्द्रियाणि वागादीनि श्रेष्ठात् प्राणादन्यत्र । कुतः । तेनेन्द्रियशब्देन तेषामेव वागादीनां व्यपदेशात् । नचि मुख्ये प्राणइन्द्रियशब्दो दृष्टचरः । इन्द्रलिङ्गता तु व्युत्पत्तिमात्रनिमितं यथा गच्छतीति गैरिति प्रवृत्तिनिमित्तं तु देवाधिष्ठानत्वे सति रूपाद्याल चनकरणत्वम् । इदं चास्य देवाधिष्ठानत्वं यद्देशनुशोपघा ताभ्यां तदनुग्रचोपघातैौ। तथा च नालोकस्येन्द्रियत्वप्रस ङ्गः । तस्माद्देवगादय एवेन्द्रियाणि न प्राण इति सिद्दम्। भाष्यकारीयं त्वधिकरणं भेदश्रुतेरित्यादिषु सूत्रेषु नेयम् ॥

संज्ञामूर्तिछुप्तिस्तु विवृकुवत उपदेशत् ॥ २० ॥

सतप्रक्रियायां तत्तेज ऐक्षतेत्यादिना संदर्भाण तेजोबन्न नां दृष्टिं विधायोपदिश्यते । सेयं देवनैक्षत दन्ताइमिमा स्तिस्रो देवता अनेन जोवनात्मनानुप्रविश्य नामरूपे व्याक रवाणि तासां त्रिवृतंत्रिवृतमेकैकां करवाणति । अस्या थीः । पूर्वोक्तं बचुभवनमक्षणप्रयोजनमद्यापि सर्वथा न निष्यचमिति पुनरो यां कृतवती बखूभवनमेव प्रयोजनमुद्दिश्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२४&oldid=141532" इत्यस्माद् प्रतिप्राप्तम्