पृष्ठम्:भामती.djvu/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ प.२ सू. ४०]
[६४६]

दरः प्राणाशिचत्रस्य यदतिथिभोजनोत्तरकालविदितं स्या मिभोजनं समयादपकृव्यातिथिभोजनस्य पुरस्ताद्विदितम् । तद्यदाग्निच्चत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सञ्जते शु तिस्तदास्याः कैव कथा धर्मिलोपं सद्दतइत्यर्थः । पूर्वपश क्षेपमनुभाष्य दूषयति । ‘नन भोजनार्थेति । यथा चि कैण्डपायिनामयनगते अलिक्षेत्रे प्रकरणान्तरान्नैयमिकाशि होत्राङ्गिने द्रव्यदेवतारूपधर्मान्तररक्षिततया तदाकाऊ सा ध्यसादृश्येन नैयमिकाशिछत्रसमाननामतया तद्वर्मातिदेश न रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रेपि नैयमिकालिक्षेत्र गतपयःप्रभतिप्रप्तै भोजनागतभक्तद्रव्यता विधीयते । न चै. तावता भोजनस्य प्रयोजकत्वम् । उक्तमेतद्यथा भोजनका लात्तिक्रमात् प्राणाग्निहोत्रस्य न भोजनप्रयुक्तव१)मिति । न चैकदेशद्रव्यतयोत्तरार्दात् द्विष्टकृते, समवद्यतीतिवदप्रयोज कत्वमेकदेशद्रव्यसाधनस्यापि प्रयोजकत्वात् । यथा जाघन्या पत्नीः संयाजयन्तीति . पत्नीसंयाजान जाघन्येकदेशद्रव्य जुषां जाघनोप्रयोजकत्वम् । स दि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणथे न ज्ञायते । यथा न प्रयो जकपुरोडाशग्रहणमन्तरेणोत्तरार्द्ध ज्ञातु शक्यम् । शक्यं तु जाघनवद्भक्तं ज्ञातुम् । तस्माद्यथा जाघन्यन्तरेणापि पश् पादानं परप्रयुक्तपश्तूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरुपादीयते । एवं भक्तमपि शक्यमुपादातुम्। तस्मान्न भोजनस्य लोपे प्राणालिहोत्रलोप इति मन्यते पूर्व


(१) भजनाप्रयुक्करवमिति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५२&oldid=141713" इत्यस्माद् प्रतिप्राप्तम्