पृष्ठम्:भामती.djvu/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. सू.४०]
[भामती]
[६५०]

पी । अग्निरिति तु प्रतिनिध्युपादानमावश्यकत्वसूचनायें भाष्यकारश्च ।

उपस्थितेतस्तद्वचनात् ॥ ४१ ॥

तद्दोमीयमिति द्वि वचनं किमपि सन्निहितद्रव्यं (९) इमे विनियुक्ते तदः सर्वनाम्नः सन्निहितावगममन्तरेणाभिधाना पर्यवसानात्तदनेन खाभिधानपर्यवसनाय तद्यद्भक्तं प्रथममा गच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् । तच्च सन्निचितं भक्तं भोजनार्थमित्युत्तराद्वत् खिष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति । जाघन्यास्ववयव भेदस्य नागीषोमीयपश्वधानं निरूपणं स्वतन्त्रस्यपि तस्य हना स्थस्य(२) दर्शनात्तस्मादस्त्येतस्य जाघनतो विशेषः । यच्चोक्तं चोदकप्राप्तद्व्यबाधया भक्तद्रव्यविधानमिति।तदयुक्तम् । देशगतस्यालिहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धे किं चित् दृश्यमुपादाय स्तावकवेनोपपत्तेर्न तद्भावं विधातुमर्द तीत्याद् । “न चात्र प्राकृतालिहोत्रधर्मप्राप्तिरिति । अपि चालिञ्चोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बध्यते । न च संभवे बाधनिचयो न्याय्यः । कृष्ण लचरै खल्वगत्या प्राप्तबाधोभ्युपेयतइत्याद।“धर्मप्राप्तुं वाभ्यु पगम्यमानायामिति । चोदकाभावमुपोइलयति।“अत एव चेदापी’ति । यत एवोक्तेन क्रमेणातिदेशाभोवो ऽत एव रु पादिकत्वमल्लिचत्राङ्गानम् । तम्प्राप्ते तु सांपादिकत्वं नो पपद्यत । कामिन्यां किल कुचवदनाद्यसत्ता चक्रवाकनलिना


(१) संनिहितेति-नस्ति ३ ।
(२) सूनाख्यस्येति पा- ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५३&oldid=141714" इत्यस्माद् प्रतिप्राप्तम्