पृष्ठम्:भामती.djvu/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा. ३ .४१]
[६५१]

दिरूपेण संपाद्यते । न तु नद्यां चक्रवाकादय एव चक्रवा कादिना संपाद्यन्ते । अनयवगच्शमो न चोदकप्राप्तिरिति । यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् । यस्मि न्पशे धर्मानवलोपस्तस्मिन् धर्मिणोपि न त्वेतवता धर्मिनित्यता सिध्यतीति भावः । नन्वतिथिभोजनोत्तरकालता खामिभोज नस्य विचितेति कथमसै । बाध्यतइत्यत आह । “नास्ति । वचनस्यातिभारः” । सामान्यशाखबाधायां विशेषशाखस्या तिभारो नास्तीत्यर्थः ॥

तन्निद्धरणानियमस्तद्दृष्टे:पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥

यथैव यस्य पर्णमयी जुर्भवति न स पापं श्लोकं श्ट - णोतीति । एतदनारभ्याधतमव्यभिचरितक्रतुसंबन्धं जुहूद्दरा क्रतुप्रयोगवचनगृधतं क्रत्वर्थे सत्फलानपेक्षम् । सिड्रवर्तमाना यादेशप्रतीतं न रात्रिस्त्रवत् फल नया स्खोकरोतोति । एव मव्यभिचरितकर्मसंबन्धोङ्गोथगतमुपासनं कर्मप्रयोगवचनघूची तं न सिद्धवर्तमानापदेशावगतसमस्तकामावापकत्वलक्षणफल कल्पनायालम् । परार्थत्वात् । तथा च पारमयं सूत्रम् । द्रव्य संस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यादिति । एवं च सति क्रनै पर्णतानियमवदुपासनानियम इति प्राप्त,उ- च्यत । युक्तं पर्णताय फलश्रुतेरर्थवादमात्रत्वम् । नचि प एताडनाश्रया यागादिवत् फलसंबन्धमनुभवितुमर्हति। अ व्यापाररूपत्वात् । व्यापारस्येव च फलवत्त्वात् । यथाहुरुत्य त्तिमतः फलदर्शनादिति । नापि ख़ादिरतायामिव प्रकृनक्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५४&oldid=141715" इत्यस्माद् प्रतिप्राप्तम्