पृष्ठम्:भामती.djvu/६५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-३ पा२४०]
[भामती]
[६४८]

नयनस्य परार्थत्वात् इत्यनेन यथा सोमक्रयार्था (१) नीयमा नैकवयन सप्तमपशुशुक्षणमप्रयोजकम् । न पुनरेकश्च यन्या नयनं प्रयोजयति । तत्कस्य हेतोः । सोमक्रयेण त नयनस्य प्रयुक्तत्वात् तदुपजीवित्वात्सप्तमपदशुग्रहणस्येति । तथेधापि भोजनार्थभक्तागमनसंयोगात् प्राणाहुनेभेजना भावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष इत्यपूर्वप शमिदमधिकरणमित्यर्थः । पूर्वपक्षमाशिप्य समाधत्ते । "श्वं प्राप्ते, न लुप्यतेति तावदाच। तावच्छब्दः सिदान्तशङ्कानि राकरणार्थः । पूछति कफात् । उत्तरम् आदरान् । तदेव स्कोरयति । “तथा बी"ति । जाबाला धि श्रावयन्ति पवे तिथिभ्यो ऽभ्यादिति । अश्नीयादिति च प्राणालियोत्रप्रधा नं बचः ।

यथा चि युधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निचत्रमुपासने ॥

( इति वचनाद् अग्निहोत्रस्यातिथीन् भूतानि प्रत्युपजीव्यत्वे न श्रवणात्तदेकवाक्यतयेद्वापि पूर्वातिथिभ्योश्नीयादिति प्रा णाहुतिप्रधानं लक्ष्यते । तदेवं सति यथा वै स्वयमहुवा ऽनिच्चत्रं परस्य जुहुयादित्येवं तदित्यतिथिभोजनस्य प्राथम्यं निन्दित्वा खामिभोजनं खामिनः प्राणाग्निं प्रथमं प्र पयन्ती प्राणाग्निहोत्रादरं करोति । नन्वाद्रियतामेषा धृतिः प्राणाहुतिं किं तु खामिभोजनपक्षएव नाभोजनेपात्यत आ च । “ या चि ५ न प्राथम्यलोपं सहते नतरां स प्रथम्य वतो ऽग्निोत्रस्य लोपं सचेतेति मन्यते। ईदृशः खस्वयमा


(१) क्रयार्थमिति -पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५१&oldid=141711" इत्यस्माद् प्रतिप्राप्तम्