पृष्ठम्:भामती.djvu/६९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा.४ - ३४]
[भामती]
[६८२]

सिद्धवदुत्पत्ररूपाण्येव यज्ञादीनि विविदिषाय विनियुञ्जानो न जुश्तीत्यादिवदपूर्वमेष रूपमुत्पादयितुमर्हति । न च तचापि मैयमिकानिचने मासविधिनपूर्वाभिचोत्रोत्पत्तिरि ति सम्बनम् । द्योम एव साशात् विधिश्रुतेः । कालस्य चा नुपादेयस्यविधेयत्वात् । काखे चि कर्म विधीयते न कर्म णि काल इत्युत्सर्गः । इच तु विविदिषायां विधिश्रुतिः न यज्ञादे । तानि तु सिद्मन्येवानूद्यन्तइत्यैककार्यात्संयोगपृथ क्वं सिद्धम् । झुनिरुक्ता लिङ्गदर्शनमुक्तम् ।

अन्तरा चापि तु तद्दृष्टैः ॥ ३६ ॥

यदि विद्यासड्कारोप्याश्रमकर्माणि इन्हें भी विधुरादी नामनाश्रमिणामनधिकारो विद्यायाम् । अभावासदकारि णमाश्रमकर्मणामिति प्राप्तउच्यते । नात्यन्तमकर्माणे रेक विधुरषाचकवीप्रभृतयः । सन्ति चि तेषामनाश्रमित्वे जपोप वासदेवाराधनादीनि कर्माणि । कर्मणं च सच्कारित्व मुक्तम् । आश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिका रो विद्यासु । "जन्मान्तरानुष्ठितैरपि चेति । न खलु विद्याकार्यं कर्मणामपेश । अपि तु उपादे उत्पादयन्ति च विविदिषोपचरेण कर्माणि विद्याम् । उत्पन्नविविदिषा ण पुरुषर्धौरेयाणं विदुरसंवत्र्तप्रभृतीनां कृतं कर्मभिः । यद्यपि चे जग्मनि कर्माण्यननुष्ठितानि तथापि विविदि घातिशयदर्शनात् प्राचि भवेनुष्ठितानि तैरिति गम्यतइति । ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीत वेद इव जन्मनि । तथेच जग्मन्याश्रमकर्मेत्पादितविविदिष

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९५&oldid=141768" इत्यस्माद् प्रतिप्राप्तम्