पृष्ठम्:भामती.djvu/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. ३ पा-४ व.३४]
[६८३]

एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो वि धुरप्रभृतीनामित्यत आह । ‘दृष्टार्थी चेति । अविद्यानि वृत्तिर्विद्याया दृष्टोर्थः । स चान्वयव्यतिरेकसिहो न निय ममपेक्षतइत्यर्थः । प्रतिषेधो विघातस्तस्याभाव इत्यर्थः । यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तह् श्रमैरतिबहु लायासैरित्यशञ्च ॥

अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥

स्खस्थेनाश्रमित्वमास्थेयम्। दैवात्पुनः पन्यदिवियोगतः रु त्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्फुतिसंदर्भाण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्वावगतेः श्रुतिलिङ्गाश्रु तिलिङ्गाच्चावगम्यते । तेनेति पुण्यकृदिति श्रुतिजिङ्गमना अमी न निष्ठेनेत्यादि च । स्टुतिलिङ्गम् ॥

तद्भूतस्य तु नातेद्भावो जैमिनेरपि नियमात्तदूपाभावेभ्यः॥ ४० ॥

आरोडवत् प्रत्यवरोचेपि कदा चिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थ(१मिदमधिकरणम् । पूर्वधर्मेषु याग होमादिषुरागतो वा ऋचस्थोडं पत्न्यादिपरिवृतः स्यामिति नियमं व्याचष्टे “तथा वृत्यन्तमात्मानमिति । अतधूप छतुल्यताभावं व्याचष्टे । "थाि था च ब्रह्मचर्यं समा ये"ति । अभावं शिष्टाचाराभावं विभजते । “ने चैवमा चाराः शिष्टा”इति । अतिरोदितीर्थमन्यत् ॥


(१) निराकरणार्थमिति--पा० २ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९६&oldid=141769" इत्यस्माद् प्रतिप्राप्तम्