पृष्ठम्:भामती.djvu/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा ४ व.२२]
[६८१]

मर्थः । सत्स कर्मसु विधेव कार्यं व्याप्रियते । यथा सदैव दशभिः पुत्रैर्भारं वदतिगर्दभीति सत्येव दशपुत्रेषु सैव भा रस्य वाद्विकेति । “अविधिलशयत्वादि”ति । विदितं हि दर्शपैर्णमासाद्य जैर्युज्यते न त्वविचित्रम् । प्राइकराइUयू र्वकत्वादङ्गभावस्य विधेश्च शावकत्वात् । अविचिते च स दनुपपत्तेः । चतसृणामपि च प्रतिपत्तीनां ब्रह्माणि विधाना मुपपत्तेरित्युक्तं प्रथमघ्ने । द्रष्टव्ये निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् । उत्पत्तिं प्रति हेतुभाव स्तु सत्त्वशुद्धा विविदिषोपजनद्वारेत्यधस्तादुपपादितम् । असाध्यत्व च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलश्चण् दि स' । न च खं । रूपं ब्रह्मणः साध्यं नित्यत्वात् । शेषम तिरोहितार्थम् ॥

सर्वथापि तएवोभयलिङ्वात्॥ ३४ ॥

यथा मासमर्शियैनं जुह्तीति प्रकरणान्तरात् कर्मभेद एवमिचपि ‘तमेनं वेदानुवचनेन ब्राह्मणा विविदिषन्ति व बेनेतिक्रतुप्रकरणमतिक्रम्य श्रवणात् प्रकरणान्तरात्तदुद्विव्य वछेदे सति कर्मान्तरमिति प्राप्तउच्यते । सत्यपि प्रकरण न्तरे तदेव कर्म, शुनेः स्मृतेश्च संयोगभेदः परं यथाऽलि छत्रं जुहुयात्वर्गकामो यावज्जीवमनिर्घोत्रं जुहुयादिति तदेवालिखेत्रमुभयसंयुक्तम् । नचि प्रकरणन्तरं साशा नेदकम् । किं तु अजातज्ञापनखरस विधिः प्रकरणैर्ये तु स्फुटतरप्रत्यभिज्ञाबलेन खरसं जह्यात् । प्रकरणान्तरेण सरसमजचत् इच तु विघटितप्रत्यभिशनः कर्म भिनत्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९४&oldid=141767" इत्यस्माद् प्रतिप्राप्तम्