पृष्ठम्:भामती.djvu/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-४ सू-३२]
[भामती]
[६८०]

विहितत्वचाश्रमकर्मापि ॥ ३२ ॥

नित्यानित्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येक्षितोपायतया ऽवश्यं कर्तव्यानि । विविदिषन्तीति च विद्यासंयोगात् । विद्यायाश्चावश्यंभावनियमाभावादनित्यता प्राप्तेति नित्यानि त्यसंयोगश्चैकस्य न संभवति अवश्यानवश्यंभावयोरेकत्र वि रोधात् । न च वाक्यभेदाद्धस्तवो विरोधः शक्योपनेतुम् । तस्मादनध्यवसाय एवाति प्राप्तम् । एतेनैकस्य व्भयत्वे सयोगपृथकमित्याक्षिप्तमेवं प्राप्नेऽभिधीयते ।

सिद्धे च स्याद्विरोधोऽयं न तु साध्ये कथं च न ।।
विध्यधोनात्मलाभेऽस्मिन् यथाविधि मता स्थितिः ॥

सिङ चि वस्तु विरुद्धधर्मयोगेन बाध्यते । न तु साध्य रूपं यथा षोडशिन एकस्य ग्रहणाग्रह्णे । ते चि विध्यर्ध नत्वाद् विकल्पेते एव । न पुनः सिद्धे विकल्पसंभवः । तदि मैकमेवाग्निचोचाख्यं कर्म यावज्जीवश्रुनेर्निमित्तेन युज्यमानं निोचितोपात्तदुरितप्रक्षयप्रयोजनमवश्शकर्तव्यं विद्याङ्गतया चे विद्यायाः कादाचित्कतयानवश्यंभावेपि काम्यो वा नैमि तिको वा नित्यमर्थं विद्यात्य निविशने१) इति न्यायादनिया धिकारेण निविशमानमपि न नित्यमनित्ययति । तेनापि तत्सिद्धेरिति संयोगपृथक्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् । सङ्कारित्वं च कर्मणां न कार्यं वि द्यायाः किं ठपत्तै कोथं विद्यासहकारीणि कर्माणत्यय


(१) निविशत इति-पा० ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९३&oldid=141766" इत्यस्माद् प्रतिप्राप्तम्