पृष्ठम्:भामती.djvu/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा-४ सू. ३८]
[६८६]

प्राणस्याङ्गमिदं सर्वमिति चिन्तनसंस्तवः ॥

न तावत् कैलेयकमर्यादमनं ममुष्यजामिना युगपम् प ययेण वा शक्यमत्तुम् । इभकरभकादीनामन्नस्य शमीकरीर कण्टकवटकाष्ठादैरेकस्यापि अशक्यादनत्वात् । न चात्र लिङ इव स्फटतरा विधिप्रतिपत्तिरस्ति। न च कल्पनीयो विधिरपूर्व त्वाभावात् । स्तुयापि च तदुपपत्तेः । न च सत्यां गतै सामा न्यतः प्रवृत्तस्य शास्त्रस्य विषयसकोचो युक्तः तस्मात्सर्वं प्राणस्य।नमित्यनुचिन्तनविधानतुतिरिति साम्प्रतम् । शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वोन्नत्वम् । तथैपाख्या नाच । स्फुटमरविधिस्छुनेश्च । सरावउँ विद्वांसमविद्वांसं प्रतिविधनान् । न त्वन्यत्रेति । इयेन सास्तिपकेन सामि खादिनानॐभशितान् स चि चाक्रायणो वस्तिपकोच्छिष्टाम् कुल्माषान् भुञ्जानो हस्तिपकेनोक्तः । कुल्माषानिव मदु च्छिष्टमुदकं कस्मान्नानुपिबसीति। एव मुक्तस्तदुदकमुच्छिष्ट दोषात् प्रत्याचचक्षे । कारणं चात्रोवाच । म बाइजीविष्यं न जीविष्यामीतीमान् कुल्माषानखदम् । कामो मउदक पानमिति(१) खातन्यं मे उदकपाने नदीकूपतडागप्रपादिषु यथाकामं प्राप्नोमीति नोच्छिष्टदकाभावे प्राणात्यय इति स त्रोच्छिष्टभश्चणदोष इति मदच(२)च्नेषु कुरुषु यावन्नशना यया मुनिर्निरपत्रप दृश्येम सामिजग्धान् खादयामास ।


(१) पाम इतीति -पा० 3 ।
(२) मटवीति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९२&oldid=141765" इत्यस्माद् प्रतिप्राप्तम्