पृष्ठम्:भामती.djvu/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा. ४ E.२६]
[भामती]
[६८८]

द्योत्पत्तावुपयोगो न विद्याकार्यइति सिद्धम् । शेषमतिरो हितार्थम् ।

सवन्ननुमतेि प्राणात्यये तद्शेनत् ॥ २८ ॥

प्राणसंवादे सर्वेन्द्रियाणां भूयते एष किल विचरवि घयः सर्वाणि खलु वगदीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मे ऽन्नं भविष्यतीति तानि होचुः। यदिदं लोके ऽनमा च श्वभ्य आ च शकुनिभ्यः स्र्वप्राणिनां यदन्नं तत्तवानमिति । तदनेन संदर्भण प्राणस्य सर्वमन्नमिति अनुचिन्तनं विधाय च श्रुतिः । न ह वाएवंविधं किं च नाननं भवतीति । सर्वे प्राणस्यानमित्येवं विदितम् । किं च नानन्नं भवतीति तत्र संशयः । किमेतत्सर्वानभ्यन्ज्ञानं शमादिवदेतद्विद्या ऊतया विधीयते । उत स्तुत्यर्थं संकीर्यतइति । तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते तथापि यथा यस्य पर्णमयी जुकेर्भवतीति वर्तमानापदेशादपि पलाशम यत्वविधिप्रतिपत्तिः पचमलकारापत्या । तथेदपि प्रवृत्ति विशेषकरतालाभे विधिप्रतिपत्तिः । स्तुतै वि अर्थवादमात्रं यवाट भयाभयशस्त्रं च सामान्यतः प्रवत्तमनेन विशेषशास्त्रेण बध्यन । गम्यागम्यविवेकशास्त्र 'मिव सामान्यतः प्रवत्तं वामेट्वविद्याभूतसमस्तस्यपरि हारशयेण विशेषविषयेणेति प्राप्तउच्यते।

अशक्तेः कल्पनीयत्वात् शाखान्तरविरोधतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६९१&oldid=141764" इत्यस्माद् प्रतिप्राप्तम्