पृष्ठम्:भामती.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-४ ६.९]
[भामती]
[५१४]

पदेशे गमयितव्यः । तत्र क्रिया, नापि वायुमात्रे प्राण, किंतु वायुभेद एवाध्यास्ममापन्नः पश्चव्यूङः प्राण इति । स्यादेतत् । यथा चक्षुरादीनां जीवं प्रति गुणधीनत्वा ब्जीवस्य च श्रेष्ठत्वाज्जीवः स्वतन्त्र एवं प्राणोपि प्राधान्या म् श्रेष्ठत्वाच्च स्वतन्त्रः प्राप्नोति । न च द्वयोः स्वतन्त्रयो रेकस्मिञ्छरीरे एकवाक्यत्वमुपपद्यतइत्यपर्यायं विरुहानेकदि क्रियतया ढेच उन्मथ्येतेति प्राप्ते, उच्यते ॥

चक्षुरादिवतु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥

यद्यपि चक्षुराद्यपेक्षया श्रेष्ठत्वं प्राधान्यं च प्राणस्य तथा षि संहृतत्वादचेतनत्वाौतिकत्वाच्चक्षुरादिभिः सच शिष्ट त्वाच्च पुरुषार्थत्वात्पुरुषं प्रति पारतन्यं शयनासनादिवङ्ग । वेत् । तथा च यथा मन्तरेषु नैथैगिकेषु प्रधानमपि राजानमपेच्ल्यास्खलन्त्र एवं प्राणोपि चक्षुरादिषु प्रधानमपि जीवे ऽस्खतन्त्र इति । स्यादेतत् । चक्षुरादिभिः सद्म शासनेन करणं चेत् प्राण एवं सति चक्षुरादिविषयरूपादिवदस्यापि विषयान्तरं वक्तव्यम् । न च तच्छक्यं वक्तुम् । एकादशकरण गणनव्याकोपश्चेति दोषं परिझरति ।

करणत्वच न दोषस्तथाहि दर्शयति ॥ ११ ॥

न प्राणः परिछेदधारणादिकरणमस्माभिरभ्युपेयते येनास्य विषयान्तरमन्विष्येत एकादशत्वं च करणानां व्याकुप्येनापि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१९&oldid=141526" इत्यस्माद् प्रतिप्राप्तम्