पृष्ठम्:भामती.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-४ इ.८]
[५१२]

तव्यम् । तआइड्डयनुरोधान्मुख्यस्यापि प्राणस्य अलवि कारत्वमिति सिद्धम् ।

न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥

संप्रति मुख्यप्राणरूपं निरूप्यते । अत्र च यः प्राणः स वायुरिति श्रुतेर्वायुरेव प्राण इति प्रतिभाति । अथ वा प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषेति वा योधेदेन प्राणस्य अवणादेतद्विरोधादरं तन्त्रान्तरीयमेव प्रा णस्य स्वरूपमस्तु श्रुती च विरुद्धार्थं कथं चिन्नेब्येते इति सामान्यकरणवृतिरेव प्राणोतु । न चाचापि । करणेभ्यः पृथक् प्राणस्यानुक्रमणश्रुतिविरोधे वृत्तिवृत्तिमतोर्भदादिति पूर्वः पक्षः । सिद्धान्ततु । न सामान्येन्द्रियवृत्तिः प्राणः । स चि मिलितानां वेन्द्रियाणां वृत्तिर्भवेत् प्रत्येकं वा । न तावन्मिलितानाम्, एकद्वित्रिचतुरिन्द्रियाभावे सदभावप्रस ॐात् । न खलु चूर्णचरित्रसंयोगजग्मा ऽरुणगणस्तयोर न्यतराभावे भवितुमर्चति । न च बहुविष्टिसाध्यं शिबि कोइडर्न हिनिविष्टिसाध्यै भवति । न च त्वगेकसाध्यंत था सति सामान्यवृत्तित्वानपपत्तेः । अपि च यस्संभूय का रकाणि निष्पादयन्ति तत्प्रधानव्यापारानुगणावान्तरव्यापा रेणैव यथा वयसां प्रातिखिको व्यापारः पञ्जरचालनानु गुणः । न चेन्द्रियाणं प्राणे प्रधानव्यापारे जनयितव्ये ऽस्ति तादृशः कश्चिदवान्तरव्यापारस्तदनुगु णः । ये च रूपादिप्र- त्वया न ते तदनुगुण,स्तस्मान्नेन्द्रियाणां सामान्यवृत्तिः प्रा- णस्तथा च वृत्तिवृत्तिमः कथं चिद्वेदविधशया न पृथगु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१८&oldid=141525" इत्यस्माद् प्रतिप्राप्तम्