पृष्ठम्:भामती.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.४ G.७]
[भामती]
[५१२]

शतया प्रादेशिकी तन्निबन्धना च गत्या र गतिभूतिरिति मन्यन्ते, तान्प्रत्याच । "अणवञ्च” प्राण अनुकूतरूपस्यर्द्रता चाणुत्वं दुरधिगमत्वान्न तु परमाणुत्वं देव्यापि कार्यानुत्य त्तिप्रसङ्गात्तापनस्य शिशिरङ्गदनिमग्नस्य सर्वाङ्गीणशीता शैपलब्धिरस्तीत्युक्तम् । एतदुक्तं ( भवति । यदि सर्वगता नन्द्रियाणि भवेयुस्ततो व्यवञ्चितविप्रकृष्टवक्तुंपलम्भप्रसङ्गः । सर्वगतत्वेपि देवावच्छिन्नानामेव करणत्वं तेन न व्यवचि नविप्रकृष्टवह्पलम्भप्रसङ्ग इति चेद्, दन्त प्राण्माप्राप्तविवे केन शरीरावच्छिन्नानामेव तेषां करणत्वमिन्द्रियत्वमिति न व्यापिनामिन्द्रियभावः । तथा च नाममात्रे विसंवादो ना थे ऽस्माभिस्तदिन्द्रियमुच्यते भवद्भिस्तु इतिरिति सिह्मणवः । प्राण इति ॥

श्रेष्ठश्च ॥ ८ ॥

न केवलमितरे प्राण अह्मविकाराः श्रेष्ठश्च प्रणे ।- दविकारः । नासदासदिवधिकृत्य प्रवृत्ते ब्रह्मासूक्ते नास दासीये सर्गात्मागानोदिति प्राणाव्यापारश्रवणादसनि च व्यापारवति व्यापारानुपपत्तेः प्राणसद्भावाज्ज्येष्ठत्वश्रुतेश्च न ब्रह्मविकारः प्राण इति मन्वानस्य बहुश्रुतिविरोधे ऽपि च भृत्योरेतयोर्गतिमपश्यतः पूर्वपक्षः। राहान्तस्तु । बहु शुनिविरोधादेवानीदिति न प्राणव्यापारप्रतिपादिनी, किं तु दृष्टिकारणमानीन् जीवतिस्म, आसीदिति यावत् तेन त त्सङ्गावप्रतिपादनपरा । ज्येष्टत्वं च श्रोत्राद्यपेशमिति गमयि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१७&oldid=141524" इत्यस्माद् प्रतिप्राप्तम्