पृष्ठम्:भामती.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-४ ६ -]
[५११]

मेवचक्षुरधिष्ठानभेदेन तु भिन्नमिवोपचर्यते । काणस्याप्ये कगोलकगतेन चक्षुरवयवेनोपलम्भः । एतेन घ्राणश्रोत्रे अ पि व्याख्याते । इयमपरा ह्त्रद्वययोजना । “सप्तैव प्राण’श्च- चुव्रणरसनवाक्श्रोत्रमनर्वच उकान्तिमन्तः स्युः । सप्ता नामेव गतिश्रुतेर्विशेषितत्वादिति व्याख्यातुं शङ्कते१)। "ननु सर्वशब्दोप्यत्रेति । अस्योत्तरं "विशेषितत्वादिति । चक्षुरा दयस्वक्पर्यन्ता उत्क्रान्तैौ विशेषिताः । तस्मात्सर्वशब्दस्य प्रकृतापेशत्वात् सप्तैव प्राणा उत्क्रामन्ति न पाण्यादय इति प्राप्तम् । चोदयनि । “नन्वत्र विज्ञानमष्टममिति । न वि जानातीत्याहुरित्यनेनानुक्रान्तं परिहरति । "नैष दोषः”। सिद्धान्तमाच । "वस्तादयस्वपरे सप्तभ्योतिरिक्ताः प्राण” उत्क्रान्तिभाजोवगम्यन्ते ग्रचत्वश्रुनेईतादीनाम् । एवं ख तेषां बचत्वाम्नानमुपपद्येत । यद्यमुक्तेरात्मानं बध्नीयुरि तरथा षाट्कौशिकशरीरवदेषां षञ्चत्वं नाम्नयेत । अत एव च स्फूतिरेषां मुनयवधितामाच । “‘पुर्यष्टकेने"ति । त थाथर्वणश्रुतिरप्येषामेकादशानामुत्क्रान्तिमभिवदति । तस्मा छुत्वन्तरेभ्यः स्फुनेश्च सर्वशब्दार्थसंकोचाच्च सर्वेषामुत्क्रमणे थितेभिनेवं यदुक्तं सप्तैवेति, किं तु प्रदर्शनार्थं सप्तत्व संख्येति सिद्धम् ।

अणवध ॥ ७ ॥

अत्र सांख्यानामाहंकारिकत्वादिद्रियाणामहंकारस्य च जगन्मण्डलव्यापित्वात्सर्वगताः प्राणाः । वृत्तिस्तेषां शरीरदे


(१) शक्यते-पा० २।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१६&oldid=141523" इत्यस्माद् प्रतिप्राप्तम्