पृष्ठम्:भामती.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. २ पा.२ ८]
[५५५]

माकाशदन्यः । अथ चान्यइव यावद्वटमनुवतेत । न च सै दुर्विवेचस्तदुपाधेर्घटय । विविक्तत्वात् । एवमनाद्यनिर्व चनयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः प रमात्मनो भिद्यते तदुपाध्युद्भवाभिभवाभ्यां चोद्धृतवाभि भृतइव प्रतीयते । ततश्च सुषुम्नादावपि अभिधीतइव जाग्रदवस्यादिचूनइव तस्य चाविद्यातद्वासनोपाधेरनादि तया कार्यकारणभावेन प्रवक्षतः सुविवेचनया तदुपचितो जीवः सुविवेच इति ॥

मुग्धद्धसंपत्तिः परिशेषात् ॥ १० ॥

विशेषविज्ञानाभावान्मृच्छ जागरखनावस्थाभ्यां भिद्यते पुनरुत्यानाच्च मरणावस्थायाः । अतः सुषुप्तिरेव मूळ विशेषज्ञानाभावाविशेषात् । चिरानुच्छु। सवेपथुप्रभृतयस्त सुनेरवान्तरप्रभेदाः । तद्यथा । कश्चित्सुप्तोत्थितः प्राह सुख महमस्खलं लघूनि मे गात्राणि प्रसन्नं मे मन इति, क श्चित्पुनर्दूखमखाई गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति । न चैतावता सुषुप्तिर्भिद्यते । तथा विका रान्तरेपि मूलं न सुषुम्नेर्भिद्यते । तस्मान्लोकप्रसिद्धभा बानेयं पञ्चम्यवस्थेति प्राप्तम् । एवंप्राप्ते, उच्यते । यद्यपि वि शेषविज्ञानोपशमेन मोइसषप्तयोः साम्यं तथापि नैक्यम् । नदि विशेषविज्ञानसद्भावसाम्यमात्रेण स्खन्नजागरयोरभेदः । बालेन्द्रियव्यापारभावाभावाभ्यां तु भेदे तयोः सुषुप्तमोङ्क योरपि प्रयोजनभेदात्कारणभेदाल्लक्षणभेदच भेदः । श्र मापनुत्यर्था दि ब्रह्मणा संपत्तिः सुधृप्तम् । शरीरत्यागाद्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६०&oldid=141572" इत्यस्माद् प्रतिप्राप्तम्