पृष्ठम्:भामती.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ३ पा.२६.०]
[भामती]
[५५४]

दने किंचित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वति । तस्मान समप्रधानभावेन समुचयो नापि विकल्प इति भावः । नीतार्थमन्यन् ॥

स एव तु कर्मानुस्मृतिशब्दविधिभैय्यः ॥ ९ ॥

यद्यपीश्वरादभिन्नो जीवस्तथायुपाध्धवच्छेदेन भेदं विव क्षित्वा ऽधिकरणान्तरारम्भः । स एवेति दुःसंपादमिति स वान्यो वेति ईश्वरो वेति संभव()मात्रेणोपन्यासः । नचि तस्य । शर्वमुक्तखभावस्याविद्याकृतव्युत्थानसंभवः । अत एव विमर्शावसरे ऽस्यानुपन्यासः । यदि इचदिनिर्वर्तनाय मेकस्य पुंसवेदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृति रिति वक्तव्ये ऽनुः प्रत्यभिज्ञानहूचनार्थः । अत एव सह मस्त्यक्तम् । ‘पुनः प्रतिन्यायं प्रतियोन्या द्रवती”ति । अयनम् आयः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं “ संप्रसादे सुषुप्तावस्थायां बुद्वन्ताया द्रवति आगच्छति । प्रतियोनि योचि व्याघ्रयोनिः सुषम्नो बुहान्तमागच्छन् स व्यान एव भवति न जात्वन्तरम् । तदिदमुक्तम्, “त इच व्याघ्रो वा सिंहो वेति। “अथ तत्र सप्त उत्तिष्ठती”ति। यो दि जीवः सुप्तः स शरीरान्तरउत्तिष्ठति । शरीरान्तरग तस्तु सुनकोवसंबन्धिनि शरीरउत्तिष्ठति । ततश्च न श रीरान्तरे व्यवदरलोप इत्यर्थः । ‘अपि च न जीवो नाम परस्मादन्य’ इति । यथा घटाकाशो नाम म पर


(१) सेभावनामत्रिणेति--पा० , ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५९&oldid=141571" इत्यस्माद् प्रतिप्राप्तम्