पृष्ठम्:भामती.djvu/७३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.४ पा.२.]
[भामती]
[७५०]

बेमेयविरोधः । प्रशंसाशरोपि कर्म प्रयोजकतया प्रकृष्ट माश्रयत्वं भूते सति निकृष्टआश्रयान्तरे सदुपपत्तेरित्या । "प्रशंसाशादपि तत्रे’ति ॥

समान चासृत्युपक्रमदमृतत्वंचानुपोष्य ॥७॥

अचाटुनत्वप्राप्तिश्रुनेः परविद्या च तं प्रत्येतदिति मन्वानस्य पूर्व पक्षः। विशयानानां संदिखानानां पुंसां चोदयति । "ननु विद्याप्रकरण'इति । परिहरति । “न चापादिवदि”ति । परे विद्ययैवादृतत्वे प्रणयवस्थामाख्यातुं तत्सधर्माश्च तद्धि मधन्या अप्यवस्थास्तदनुगणतयाख्यायन्ते। साधर्यवैधम्र्याभ्यां चि स्फुटमनः प्रतिपिपादयिषिते वस्तुति प्रत्ययो भवतीति । न तु विदुषः सकाशादिोषवन्तो ऽविदसो विधीयन्ते येन विद्याप्रकरणव्याघातो भवेदपि तु विद्यां प्रतिपादयितुं लोक सिज्ञानां तदनुगुणतया तेषामनुवाद इति । एवं प्राप्ने ऽभिधी यते। 'समाना चैषोस्कान्तिझानसीयाद्या विद्वदविदुषोः” कुतः । "आचयुपक्रमात्” । खतिः सरणं देवयानेन यथा बर्यत्रोकप्राप्तिराख्नेराकार्यब्रह्मलोकप्रप्तेः। अयं विद्यो पक्रम आरमः प्रयत्न इति यावत् । तस्मादेतदुक्तं भवति नेयं परा विद्या यनो न मोशनादारमाश्रयते । अपि च परविद्ययम् । न चास्यामात्यन्तिकः संशप्रदायो यतो ग तत्रोक्ततिर्भवेत् । तस्मादपरविद्यासामर्यादापेक्षिकमान संशयानमनुभवं प्रेप्सते पुरुषार्थाय संभवत्येष उल्कान्ति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३३&oldid=141806" इत्यस्माद् प्रतिप्राप्तम्