पृष्ठम्:भामती.djvu/७३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा३.२]
[७३१]

भेदवान् । छत्युपक्रमोपदेशकः । उपपूर्वादुष दाधइत्यस्मादुः पोध्येति प्रयोगः ।

तदापतेरा ससारव्यपदेशात् ॥ ८ ॥

सिद्वां कृत्वा बीजभावावशेषां परमात्मसंपत्तिं विददवि दुषोरुत्क्रान्तिः समर्थिता । सैव सम्प्रति चिन्त्यते । किमा त्मनि तेजःप्रभृतीनां भूतसूच्र्ण तत्वप्रविलय एवं संपत्ति राशेखिदोजभावावशेषेति । यदि पूर्वः पक्ष, नोत्क्रन्तिः । अथोत्तर,स्ततः सेति । तत्राप्रकृतं न विकारतत्त्वप्रविलयो यथा मनसि न वागादीनाम् । सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रचय एवात्यन्तिकः स्यात्तेजःप्रभृतीनामिति प्राप्ते ऽभिधोयते ।

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देखिनः ।
स्थाणुमन्ये ऽनुसंयति यथाकर्म यथाश्रुतम् ॥

इत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्मन्तिके त वलये नोपपद्यते । न च प्रयणस्यैवैष महिमा विद्वांसम विद्वांसं वा प्रतीति सम्प्रममित्यर्थः । `अन्यथा दि सर्वः प्रायणसमयएवेति । विधिशास्त्रं ज्योतिष्टोमादिविषयमनर्थकं प्रायणदेवात्यन्तिकप्रये पुनर्भवाभावात् । मोशशसस्त्रं वा प्रयत्नाभ्यात् प्रयणादेव जन्तुमात्रस्य मोक्षप्राप्तेः । न केवलं शास्त्रानर्थक्यमयुक्तञ्च प्रयणमात्राम्भोत्र इत्याच । "मिथ्या ज्ञानेति । नासति निदानप्रशमे प्रशमस्तद्वतो युज्यतइत्यर्थः । अथेतरभूतसचिन तेजो जीवस्याश्रयभूतमुक्रमाद्देशाद्देशन्तरं वा संचरमादाभिर्न निरीक्ष्यते । तद्धि मत्वादागेक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३४&oldid=141807" इत्यस्माद् प्रतिप्राप्तम्