पृष्ठम्:भामती.djvu/६७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३पा ३ ह.५९]
[भामती]
[६७०]

दर्शपैर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फल भूमार्थिनः समुच्चयस्यापि संभवादिति पूर्वः पक्षः । उपोसना नाममूषामुपास्यसाशात्करणसाध्यत्वात्फलभेदस्यैकेनोपास नेनोपास्यसाशात्करणे तत एव फलप्रतिलाभे तु कृतमुपा सनान्तरेण । न च साक्षात्करणस्यातिशयसंभवस्योपायसङ् स्वैरपि तादवस्थ्यात् । तन्मात्रसाध्यत्वाच्च फलवाप्तः । उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चि दुपासनानिष्पत्तेरिव विकल्प एव नियमवानिति रामद्वन्तः ॥

कम्यस्तु यथकम समर्चयेरन्नव पूर्वहेत्वभवात् ॥ ६० ॥

यासपासनासु विनोपास्यराशात्करणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपैर्णमासादिवत् पुरुषेच्छवशेन विकल्पसमु चयाविंति सांप्रतम् ।

अर्थेषु यथश्रयभावः ॥ ६१ ॥

तन्निद्धरणनियमस्नह्यैः पृथकयप्रतिबन्धः फउमित्यत्रो पासनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्र न्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचन बढणाभावेन समुपयनियमो निरस्तः । इव तु सत्यपि पुरुषा र्थवे कस्मान्नैकप्रयोगवचनश्रवणं भवतीति पूर्वोक्तमर्थमाश्चि पन् प्रत्यवतिष्ठते । यद्यपि चि काम्या एता उपासनास्तथा पि न स्खतन्त्रा भवितुमर्चन्ति। तथा सति वि क्रत्वर्थाना श्रिततया क्रतुप्रयोगाहद्भिरप्यमूषां प्रयोगः प्रसज्यते । न च

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७३&oldid=141745" इत्यस्माद् प्रतिप्राप्तम्