पृष्ठम्:भामती.djvu/६७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ३ पा-३.६१]
[६७१]

प्रयुज्यन्ते । तत्कस्य हेतोः क्रन्वर्थाश्रितानामेव तासां तत्तरफ लोद्देशन विधानादिति । एवं चाश्रयतन्त्रवादाश्रितानां प्रयो गवचनेनाश्रयाण समुच्चयनियमेनाश्रितानामपि समुच्चयनि यमो युक्त इतरथा तदाश्रितषानुपपत्तेः । स च प्रयोगवच न उपासनासमुच्चिन्वन् तत्तत्फलकामनानामवश्यंभावमाक्षि पति । तदभावे तासां समुच्चयनियमाभावादिति मन्वानरय पूर्वः पक्षः । राङन्तस्तु यथाविदितोद्दिष्टपदार्थानुरोधी प्रयो गवचनो न पदार्थस्वभावानन्यथयितुमर्हति । किं तु तदवि राधनावतिष्ठत । तत्र क्रत्वर्थानां नित्यवदाननात् । तथाभा वस्य च संभवात् । नियमेनैतान्समुच्चिनोतु । कामावबड़ा स्वपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तमर्हति । नद्धि कामा विधीयन्ते येन समुच्चीयेरन् अपि ऋद्दिश्यन्ते। मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयति । तथा सत्युद्देशानुपपत्तेः । तस्मात्कामानामनित्यत्वात्तदव बहूनामुपासनानामप्यनित्यत्वम् । नित्यानित्यसंयोगविरोधा त्सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितान यदाश्रये सत्येव वृत्तिर्नासतोति । न तु तत्र वृत्तिरेव नाखू त्तिरिति तदिदमुक्तम् । “आश्रयतन्त्राण्यपि दी”ति ॥

समाहारात् ॥ ६३ ॥

"वोढषदनाङ्केवापि दुरुद्दीत१)मनुसमाहरतो’ति । अपि भिन्नक्रमो दुरुहूतमपीति वेदान्तरोदितप्रणवोीयैकत्वम् त्ययसामाथ्यदोत्टकर्मणः शंसनाम् । उद्रता प्रतिसमा


(१) दुरुङ्गीथमति-पा० २

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७४&oldid=141746" इत्यस्माद् प्रतिप्राप्तम्