पृष्ठम्:भामती.djvu/७६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा-४ सू.१]
[भामती]
[७६९]

स्वप्ययसपयोरन्यतरपक्षमविष्कृतं हि ॥ १६ ॥

आसु काश्चिच्छतयः सुषुप्तिमपेक्ष्य काश्चित्तु संपत्तिं तद धिकारात् । ऐश्वर्यश्रुनयस्तु सगुणविद्याविपाकावस्थापेशा मु त्यभिसंधानं तु तदवस्थासत्तेर्यथा ऽरुणदर्शने संध्यायां दिवसाभिधानम् ॥

जगद्व्यपरवजं प्रकरणादसन्निहितत्वच ॥ १७ ॥

स्वाराज्यकामचारादिश्रुतिभ्यः स्यान्निरङशः।
खकार्यईश्वराधीनसिद्भिरप्यत्र सधकः ॥

आप्नेति वाराज्यं सर्वे ऽस्मै देवा बालिमावहन्ति । स र्वेषु लोकेषु कामचारो भवतीत्यादिश्रुतिभ्यो विदुषः परब झण इवान्यानधनत्रमैश्वर्यमवगम्यते । नन्वस्य ब्रह्मोपास नाचब्धमैश्वर्यं कथं ब्रह्मानधीनं न तु खभावो न चि । कारणाधीनजन्मानो भावाः खकारें .खकारणमपेक्षन्ते । किं त्वत्र तं खतन्त्र एव यथाहुः ।

वृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणं यस्य तदपेशा न विद्यते ॥

न च विदुषां परमेश्वराधीनैश्वर्यसिद्धित्वाङ्गममैश्वर्यं येन लैकिका एव राजानो महाराजाधीनाः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुर्न खलु यदधीनत्पादं यस्य रूपं तत्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६५&oldid=141839" इत्यस्माद् प्रतिप्राप्तम्