पृष्ठम्:भामती.djvu/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा१ .१]
[भामती]
[४०७]

प्रमाणस्य तरफखत्वात् । ते तु पैरोशथवगचिनी सामान्य मात्रमभिनिविशेते न तु विशेषं साक्षात्कुरुत इति तद्विशे घसाशात्कारायावृत्तिरुपास्यते । सा वि सत्कारदीर्घका चनैरन्तर्यसेविता सती दृढभूमिर्वशेषसाक्षात्काराय प्रभवति कामिनोभावनेव स्त्रैणस्य पंस इति । आक्षेप्ताच । “नास कृदपीति स खल्वयं साक्षात्कारः शास्त्रयुक्तियोनिव स्याङ्गावनामात्रयोनिर्वा । न तावत्परोधाभासविज्ञानफले शस्त्रयुक्तो साक्षात्कारलक्षणं प्रत्यक्षप्रमाणफलं प्रसतुमई तः । न खलु कुटजबजाङटाङ्ग्रो जायते न च भावना प्रकर्षपर्यन्तज्ञमपरोक्षावभासमपि ज्ञानं प्रमांणं व्यभिचारा दित्युक्तम् । आक्षेप्ता खपक्षमुपसंहरति । ‘तस्माद्यदी”ति । आक्षेप्ता आक्षेपान्तरमाह । न च । सकृत् प्रवृत्ते इति । कश्चित् खलु श्रद्दसत्वे गर्भस्थइव वामदेवः श्रुत्वा च मत्वाच झणमवधाय जीवात्मनो ब्रह्मात्मतामनुभवति । ततोप्यावृत्तिर नर्थकेति । आतश्चावृत्तिरनर्थिका यन्निरंशस्य शङ्कणमग्रह णं वा न तु व्यक्ताव्यक्तत्वे सामान्यविशेषवत्पद्मरागादि वदित्यत आह।“अपि चानेकांश"इति । समाधत्ते । "अ- दीयते भवेदावृत्यनर्थक्यमिति । अयमभिसंधिः । सत्यं न ब्रह्मसाशात्कारः साक्षादागमयुक्तिफलमपि तु युक्त्याग मार्थज्ञानाचितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कार वनीं बुद्धिवृत्तिं समाधते । सा च नानुमानित(१९)वह्निसा शात्कारवत्प्रातिभत्वेनप्रमाणं यदानों वह्निखलक्षणस्य परो


(१) मनुभितोत-पा० 3 ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०७&oldid=141780" इत्यस्माद् प्रतिप्राप्तम्