पृष्ठम्:भामती.djvu/७५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा. ३.१५]
[भामती]
[७५२]

नस्य सावयवतयोत्कर्षनिकर्षसंभवादिति प्राप्ते, प्रत्युच्यते ॥

उत्तरोत्तरभूयस्त्वादज्ञक्रतुभावतः ।
प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् ॥

भवतु पञ्चग्निविद्यायामब्रह्मकटनामपि ब्रह्मलोकनयनं वचनात् । किमिव द्वि | वचनं न कुर्याद् नास्ति वचनस्या तिभार इच तु तदभावात् । तं यथायथोपासते तदेव भ वतीति श्रुतेः । सर्गियां नासति विशेषवचने ऽपवादो यज्यत । न च प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्म त्यनुगमे किं तु नामादिविशषब्रह्मरूपतया तथा खल्वयं नामादितन्वी न ब्रह्मतन्त्र आश्रयान्तरप्रत्ययस्यांश्रयान्तरे प्रक्षेपः प्रतीक इतेि द् िवृद्धाः । ब्रह्माश्रयश्च प्रत्ययो नामा दिषु प्रक्षिप्त इति नामतन्त्रः । तस्मान्न तदुपासको ब्रह्म क्रतुः किं तु नामादिक्रतुः । न च ब्रह्मक्रतुवै नासाद्युपा सकानामविशेषादुत्तरोत्तरोत्कर्षः संभवी । न च ब्रह्मत तुस्तदवयवक्रतुः । येन तदवयवापशयोत्कष वयेन । त स्मात्प्रतीकालम्बनान्चिदषो वर्जयित्वा सर्वानन्यान्विकाराल म्बनान्नयत्यमानवो ब्रह्मलोकं न ह्यवमुभयथा भाव उभ यथार्थवे कांश्चित्प्रतीकालम्बनान्न नयति विकारालम्बन विदुषस्तु नयतीत्यभ्युपगमे कश्चिदोषोस्ति अनियमः सर्वे षामित्यस्य न्यायस्येति सर्वमवदातम् ॥

इति श्रोवाचस्पतिमिश्रविरचिते भगवत्पादभाष्यविभागे भा मत्य चतुर्थस्याध्यायस्य ढतीयः पादः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५५&oldid=141828" इत्यस्माद् प्रतिप्राप्तम्