पृष्ठम्:भामती.djvu/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[-४ पादे ५.७]
[भामती]
[७४२]

त्तिस्तथां चाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तं च लिङ्गदेहनि वृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत्, न। परविद्यावत उल्का न्तिप्रतिषेधाद्वह्नौव सन् ब्रह्माप्येति न तस्मात्प्राण उत्क्रम न्ति अत्रैव समवनीयन्तइति । यथा विद्याब्रह्मप्राप्त्योः समानकाचता धूयते । 'ब्रह्म वेद ब्रह्मव भवति’ ‘आनन्दं ब्रह्मणो विद्वान्न विभेति’ तदात्मानमेव वेदाई ब्रह्मास्त्री ति तत्सर्वमभवन्’ . तत्र को मोक्षः कः शोक एकत्वमनु पश्यन’ इति पैर्वापर्याश्रवणात्यपरविद्यावनो मुक्तिं प्रति नो पायान्तरापेक्षेति लयसे अभिसंधिः । श्रुतेः । उपपन्नं चैत त् । न खलु ब्रह्नौवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्माभावसाक्षात्कारेणोन्मूलितायामनवयवेनावि द्यायामस्ति गन्तव्यगन्तृविभागो विदुषस्तत्भावे कथमयम र्चिरादिमार्गे प्रवर्तेत । न च शयामत्रेणापि सांसरिकधर्मा नुवृत्तिस्तत्र प्रवृत्त्यङ्ग याडच्छिकप्रवृत्तिः श्रद्धाविहीनस्थ है टार्थानि कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थान त फले का कथे युक्तं प्रथमसूत्रे । न चार्चिरादिमार्गभा बनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मा न्तरेष्विव नित्यादिषु तत्रापि श्राद्दस्य प्रवृत्तिरिति साम्प्रत म् । विकल्पासह्वात् । किमियं परविद्यानपेशा परब्रह्म प्राप्तिसाधनं तदपेकं वा । न तावदनपेशा तमेव विदित्वाति ह्यमेति नान्यः पन्था विद्यते अयनायेति परबलविज्ञा नादन्यस्याध्वनः साशात्प्रतिषेधात् परविद्यापेक्षवे तु मार्ग भावनायाः किमियं विद्याकार्यं मार्गभावनामाशयकमाचरत्यय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४९&oldid=141822" इत्यस्माद् प्रतिप्राप्तम्