पृष्ठम्:भामती.djvu/७५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा-२.७]
[७४७]

विद्योत्पादे । न तावद्दिद्याकार्यं तया सच तस्याहैताद्वैतगो चरतया मिथो विरोधेन सचसंभवात् । नापि यज्ञादिवविद्यो त्यादे साशाब्रह्मप्राण्युपायत्वश्रवणादेतान् ब्रह्म गमयतीति । यज्ञादेस्तु विविदिषासंयोगेन अवणादिद्योत्पादाङ्गत्वम् । त स्यादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दो ऽसंभवन्मु ख्यवृत्तिर्नह्समीप्यादपरब्रह्मणि लक्षणया नेतव्यः। तथा च लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य । परस्य त्वन वयवतया तद्वारेणाप्यनुपपत्तेर्लकत्वं चेलवृत्तादिवत् संनि वेशविशेषवति भोगमै(१)निरूढं न कथं चिद्योगेन प्रका शे व्याख्यातं भवति । तस्मात्साधदर्श स भगवान् बाद रिरसाधुदर्श जैमिनिरिति सिद्धम् । अप्रामाणिकान ब हुप्रलापाः सवंगतस्य द्रव्यस्य गुणः सवेगता एव चैतन्या नन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुण इत्या दयो दूषणायानुभाष्यमाण अपि अप्रमाणिकत्वमावहन्त्य काकमित्यपेक्षितः । अन्ययोजना तु प्रतिप्रत्यगात्मत्वाच्च गन्तुणम् । प्रतिप्रति अति गच्छतीति प्रत्यक् प्रतिभा ववृत्ति ब्रह्म तदात्मवाङ्गन्तृणां जीवात्मनामिति । "श्रेण त्वन्यत्रेति । यैगिषयपि हि योगगणापेक्षया गैरप्येव । “विश्रुड़ोपाधिसंबन्धमि”ति । मनोमयत्वादयः कल्पनाः का यः कार्यत्वात् । अविश्वा अपि श्रेयोधेतुत्वाद्दिश्एङः । प्रतिसंचरो महाप्रलयः प्रतिप्रत्यभिसंधिः प्रतिपत्तिर्गतिः । प देर्गेत्यर्थत्वादभिसंधिस्तात्पर्यम् । यस्य ब्रह्मणो नामाभिधानं


(१) भूमिभागहाति-पा० ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५०&oldid=141823" इत्यस्माद् प्रतिप्राप्तम्