पृष्ठम्:भामती.djvu/७४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा३ सू ४]
[भामती]
[७४२]

इष्टा । न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वइनं प्रति हेतुत्वमच्यते । अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवादिकाः । न चामानवस्य पुरुषस्य विद्युदादिषु वोह्त्व दर्शनादचिरादीनामपि वोडुत्वमुनेयं यावद्वचनं चि वाचनि कं न तदवाच्ये संचारयितुमुचितम् । अपि चार्चिरादीनां वोहुत्वे विद्युदादोनामपि वोढ्वानामानवः पुरुषो वोढा भू येत । यतः श्रूयते ततोवगच्छमो विद्युदादिग्नार्चिरादीनां बोह्त्वमिति । तस्फाद्भोगश्वमय एवर्चिरादयो नातिवाचिका इति प्राप्ते, प्रत्युच्यते ।

सपिण्डकरणानां वि सूक्ष्मदेहवतीं गते।
न स्वातन्त्र्यं न चान्याद्य नेतरोऽचेतनास्तु ते ॥

ईदृशी चि नियमवतो गतिः खयं वा ऐशावतो ऽप्रेक्षा वतो वा प्रेशवत्प्रमुक्तस्य। न तावद्गिलितस्थुलकलेवराः सू देहवतः संपिण्डितकरणग्रामा उत्क्रान्तिमन्तो जोवत्मा नो मत्तमूर्छितवल्खयं प्रेक्षवन्तो यदेवं स्वातन्त्र्येण गच्छेयु स्तद्यद्यर्चिरादयोपि मार्गचिन्हानि वा शमीकारस्करादिवत् भोगभूमयो वा सुमेरुशैचेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् । न चैतेभ्योऽन्यस्य चेतन स्य नेतुः कस्पना सति भृतान चैतन्यसंभवे । न च परमे श्वर एवास्तु नतति युक्तम् । तस्यात्यन्तसाधारणतया लोकपा लग्नादोनामकिंचित्करत्वात् । तस्माद् व्यवस्थित एव परमेश्व रस्य सर्वाध्यशत्वे यथा यथास्वं लोकपालादीनां स्वातन्त्र्यम् । एवमिशप्यर्चिरादोनामातिवचिकत्वमेव दर्शनानुसाराच्छब्दार्थ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४५&oldid=141818" इत्यस्माद् प्रतिप्राप्तम्