पृष्ठम्:भामती.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-२.२५]
[भामती]
[६२०]

भिधानसामर्थे, यावदितरत्र वाक्येन सामथ्र्यं तावंदि तरत्र सामर्थेन शुनिर्यावदितरत्र सामथ्यैर्न शुनिस्तापदिर शुल्या विनियोगस्तावना च विच्छिन्नयामाकाक्यां श्रुत्वनु माने विदते प्रकरणेनान्तरा कल्पिते विलीयन्तइति वाक्य बीयस्वात्तदेवताशेषाणामपकर्ष एवेति सिद्धम् । क्रमप्रक रणविरोधोदाहरणम् । राजखयप्रकरणे प्रधानस्यैवाभिषे चनयस्य सन्निधे । शुनःशेपोपाख्यानाद्यास्नातं तत्कि सम स्तस्य राजसूयस्याङ्गमुताभिषेचनीयस्य । यदि प्रकरणं ब लीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्तनोभिषेचनय स्यैवेति, किं तावत्प्राप्तम् । नाकाष्ठमात्रं डि सम्बन्धः । गामानय प्रासादं पश्येनि गामित्यस्य क्रियामानापेक्षिणः प श्येत्यनेनापि सम्बन्धसम्भवादिनिगमनाभावप्रसङ्गात् । तस्मा सन्निधानंसम्बन्धकारणम्। तथा चानयेत्यनेनैव गामित्यस्य सम्बन्धी विनिगम्यते । न च सन्निधानमपि सम्बन्धकारणम्। अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्वत्र राज्ञ इत्यस्य पुलपुरुषपदसन्निधानाविशेषान्मा भूदविनिगमना । तस्मादा आ इ निश्चयहेतुर्वक्तव्या । अत्र पुत्रशब्दस्य सम्बन्धिवचनतया समुत्थिताकास्यान्तिके यदुपनिपतितं सम्वन्ध्यन्तराकाश्च पदं तस्य तेनैवाकापरिपूर्णं पुरुषपदेन पुरुषरूपमा गाभिधायिना स्खलन्त्रेणैव न सम्बन्धः किं तु परेणाप सार्यतामित्यनेनापसरणयापेकेणेति । सत्यपि सन्निधाने अकादभावादसम्बन्धः । तथा चाभाणक । ‘तप्तं तप्तेन सम्बध्यन’इति । तथा चाकानिमपि . न यावत्सन्निधाप्यते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२३&oldid=141661" इत्यस्माद् प्रतिप्राप्तम्