पृष्ठम्:भामती.djvu/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. ३ पा. ३. ५४]
[भामती]
[६३४]

तत्वानीति प्रतिज्ञाव्याघातः स्यादित्यर्थः । एतदुक्तं भवति । च तुर्णामेव भूतान समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्त रं यस्य परिणामो रूपादयोन्यद्वा परिणामान्तरमिति। अत्रो क्तभिस्तावदुपपत्तिभिर्दधर्मत्वं निरस्तम् । तथाप्युपपज्यन्त राभिधित्सयाञ्च । तत्तीनि । भूतधर्मा रूपादयो जडत्वद्वि षया एव दृष्टा न तु विषयिणः । न च केषां चिद्विषया णमपि विषयित्वं भविष्यतीति वाच्यम् । स्वात्मनि वृत्तिवि रोधात् । न चोपचध्वेष प्रसङ्गस्तस्या अजडायाः खयंप्र काशत्वाभ्युपगमात् । कृतोपपादनं चैतत्पुरस्तात् उपलब्धिव दिति सूत्रवयवं योजयति । “यथैवास्या"इति। उपलब्धि गायिण एव प्रमाणात् शरीरव्यतिरेकोऽयवगम्यते । तस्या स्ततः खयंप्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् । अस्तु तर्हि व्यतिरेकोपलब्धिर्धनेभ्यः स्वतन्त्र तथाप्यात्मनि प्रमाणाभाव इत्यत आह । "उप लब्धिखरूपमेव च न आत्मेति । आजानतस्तावदुपलब्धि भेदो नानुभूयतइति विषयभेदादभ्युपेयः । न चोपलब्धिव्यतिरे किणं विषयाणां प्रथा संभवतीत्युपपादितम् । न च विष यभेदादि प्रमाणमस्तीति । चोपपादितं ब्रह्मतत्त्वसमाश यामस्माभिः । एवं च । सति विषयरूपप्तद्वेदावेव सुदुर्जुभा विति दूरनिरस्ता विषयभेदादुपलब्धिभेदसंकथा । तेनोपल ब्धेरुपलब्धत्वमपि न तात्त्विकम् । किं त्वविद्याकल्पितम् । तत्राविद्यादशमप्युपलब्धेरभेद इत्याञ्च । ‘अचमिदमद्रा शमिति चे”ति । न केवलं तात्विकाभेदान्निवत्वमताचिका

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६७&oldid=141739" इत्यस्माद् प्रतिप्राप्तम्