पृष्ठम्:भामती.djvu/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा. ३झ.४२]
[६५३]

प्रदानवदेव तदुक्तम् ॥ ४३ ॥

तत्तच्छत्यथालोचनया खरूपाभेदे | त वायुप्राणयोः सिद्ध दधीननिरूपणतया तद्विषयोपासनाप्यभिन्न । न चाध्यात्मा धिदैवगुणभेदाद् भेदो नदि गुणभेदे गुणवतो भेदो न वृशिहोत्रञ्जुहोति उत्पनस्यचिषेत्रस्य तण्डुलादिगुण भेदाद् भेदो भवति । उत्पद्यमानकर्मसंयुक्तो द्वि गुणभेदः कर्मण भेदकः । यथामिशवाजिनसंयुक्तयोः कर्मणे नैत्पन्नकर्मसंयुक्तः । अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपा सनासंयोगः । तथोपक्रमोपसंदरालोचनया विद्ययैकत्वविनि ध्यादेकैव सकृत्प्रवृत्तिरिति । पूर्वपशः । राहान्तस्तु । सत्यं । विधेकवम् । तथापि गुणभेदात्प्रवृत्तिभेदः । सायंप्रातःका लगुणभेदाद्यथैकस्मिन्नपि अग्निहोत्रे प्रवृत्तिभेदः । एवमिद पि अध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् । 'आध्यानाथे ह्ययमध्यात्माधिदैवविभागोप देश” इति । अलिखेत्रस्येवाध्यानस्य कृते दधितण्डुलादिव दयं पृथगुपदेशः । ‘एतेन व्रतोपदेश’ इति । एतेन तत्त्वा भेदेन । एवकारश्च वागादिव्रतनिराकरणर्थः । नन्वेतस्यै देवताये इति देवतामात्रं भूयते न तु वायुस्तत्कथं वायु ( प्राप्तिमाह इत्यत आह । ‘देवतेत्यत्र वायुर्भरिति । वायुः ख स्वग्न्यादीन् संवृणतइत्यन्यादीनपेक्ष्यानवच्छिन्नग्न्यादयस्तु तेनैवावच्छिन्ना इति संवर्गगुणतया वायुरनवच्छिन्न देवता । “सर्वेषामभिगमयन्नि”ति । मिलितानां श्रवणविशेषाद् इन्द्रस्य देवताया अभेदात् । त्रयाणामपि . पुरोडाशानां सङ्ग्प्रदाना

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६५६&oldid=141717" इत्यस्माद् प्रतिप्राप्तम्