पृष्ठम्:भामती.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[२ पा. २ .१७]
[भामती]
[४८०]

च या नामाणत्वभृतयस्तास्तदनुरोधेन बुद्धिगुणसारतया व्याख्येया इत्याच । "तहणसारत्वादिति । तद्याचष्टे । "त- स्या बुद्धेरि’ति । आत्मना खसंबन्धिन्या बुदैरुपस्थापित त्वात् तदा परामर्शः । नचि श्रद्दबुदमुक्तखभावस्यात्मन स्तंवं संसारिभिरनुभूयते । अपि तु योयं मिथ्याज्ञानहे षाद्यनुषक्तः स एव प्रत्यात्ममनुभवगोचरः । न च ब्रह्मा खभावस्य जीवात्मनः कूटस्थनित्यस्य स्खत इच्छादोषानुष ङ्गसंभव इति । बुद्गुिणानां तेषां तदभेदाध्यासेन तद्वर्मवा ध्यास उदशरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्पे कम्पववाध्यास इत्युपपादितमध्यासभाष्ये । तथा च बु द्याद्युपाधिकृतमस्य जीवत्वमिति बुद्धेरन्तःकरणस्याणुतया सम्यणुव्यपदेशभाग्भवति नभ इव करकोपचितं करकप रिमाणम् । तथा चोत्क्रान्यादीनामुपपत्तिरिति । निगद व्याख्यातमितरत् । प्रायणे ऽसत्त्वमसंसारित्वं वा ततश्च कृ तविप्रणाशाकृताभ्यागमप्रसङ्गः ॥

यावदात्मभावित्वातु न दोषस्तद्दर्शनत ॥ ३० ॥

यावत्संसार्यात्मभावित्वादित्यर्थः । समानः सन्निति बुद्ध्या समानः तदु णसारत्वादिति । "अपि च मिथ्या ज्ञानेति । न केवलं यावत्संसार्यात्मभावित्वमागमत उपपत्तितस्येत्यर्थः । “आदित्यवर्णमिति । प्रकाशरूपमित्यर्थः । “तमस” इति । अविद्याया इत्यर्थः । तमेव विदित्वा साक्षात्कृत्य ह्युमवि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९५&oldid=141401" इत्यस्माद् प्रतिप्राप्तम्