पृष्ठम्:भामती.djvu/७३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा-२.१५]
[७२५]

प्तिपत्तिः भृत्योरिति ।

अविभागो वचनात् ॥ १६ ॥

निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः । अविद्यानिमि तञ्च विभागो नाविद्यायां विद्यया समूलघाप्तमपचतायां सावशेषो भवितुमर्हति । तथापि प्रचिच्यसामान्यात् सावशे घताशमतिंमन्दामपनेतुमिदं सूत्रम्॥

तदोकोग्रज्वलनं तत्प्रकाशितद्रो विद्यासमथ्र्योत्तच्छेषगत्यनुस्मृति योगच हार्दानुगृहीतः शताधिकया ॥ १७ ॥

अपरविद्याविदो विदुषश्चोत्कान्तिरुक्त । तत्र किं विद्वान विद्वांश्च विशेषेण मूर्धादिभ्य उत्क्रामत्याचे विद्वान्मूर्धस्थाना देव। अपरे तु स्थानान्तरेभ्य इति । अत्र विद्यासामथुमप श्यतः पूर्वपक्षः । तस्योपसंयतवागादिकलापस्योचिक्रमिषितो विज्ञानात्मग ओक आयतनं बृदयं तस्यायं तस्य व्यखनं यन् मत्प्रकाशितद्वारो विनिष्कमद्वारो विद्वान्मूर्धस्यानादेन निष्कामनि मान्येभ्यश्चक्षुरादिस्थानेभ्यः। कुतो विद्यासामथ्र्योत्। शार्दविद्यासामथ्र्यादुत्कृष्टस्थानप्रतिलम्भाय चि शार्दविद्योप देशः मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिरथ स्थान न्तरेभ्योयुकामन्कमलोकमुत्कृष्टं न प्राप्नोतीत्यत आच । तीषगयनुकृतियोगाच। चाडै बिद्याशेषभना हि मूर्धन्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३८&oldid=141811" इत्यस्माद् प्रतिप्राप्तम्