पृष्ठम्:भामती.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-२.३७]
[भामती]
[६४४]

उत्कृष्टं भवति प्राप्तम् । एवं•प्राप्त उच्यते । इतरेतरानु वादेनेतरेतररूपविधानादुभयत्रोभयचिन्तनं विधीयते । इत रथा तु योङ सोसावियेतावदेवोयेत । जीवात्मानमनूद्य श्वरत्वमस्य विधीयेत । न त्वीश्वरस्य जीवात्मन्वं योसै । सदमिति । यथा तत्वमसीत्यत्र । तस्मादुभयरूपमुभयत्रा ध्यानायोपदिश्यते । नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदनों सगुणे ब्रह्माण्युपास्यमाने ऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति । कस्मै चित् फलय तथा ध्यानमात्रं वि धीयते न त्वस्य निकृष्टतामापादयतीति चेन् । इदपि । व्यतिचारानुचिन्तनमात्रमुपदिश्यते फचायं नं तु निकृष्टता भवत्युत्कृष्टस्य । अन्वाचयशिष्टं तु तादात्स्यदाढर्यं भवन्नपे शामहे । सत्यकामादिगुणोपदेशइव तङ्गणेश्वरसिद्धिरिति । सिद्वमुभयोभयात्मत्वाध्थानमिति ॥

सैव हि सत्यादयः॥ ३८॥

नदैनदेव तदा स सत्यमेव स यो दैवमेतं मचद्यज्ञे प्रथ मजं वेद सत्यं ब्रह्मति जयतीमान् लोकान् जिप्त इवसा वसन् भवे१)द्य एवमेतं मञ्द्यशं प्रथमजं वेद सत्यं ब्रह्मति सयं तृव ब्रह्म । पूर्वोक्तस्य इत्याख्यस्य ब्रह्मणः सत्य मित्युपासनमनेन संदर्भाण विधीयते । तदिति इदाख्यं ब्रीकेन तदा परातृशति । एतदेवेति । वक्ष्यमाणं प्रकारा न्तरमस्य परामृशति । तत्तदाऽग्रे आस बभूव । किं तदि त्यत आच । सत्वमेव सच्च मूर्ते सचामूर्ते च सत्वं तदु


(१) भयेदांत २ । 3 पुस्तके नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४७&oldid=141704" इत्यस्माद् प्रतिप्राप्तम्