पृष्ठम्:भामती.djvu/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा३. ३८]
[६४५]

पासकस्य फलमाच । स यो चैवमेतमिति । यः प्रथमजं यशं पूज्यं वेद । कथं वेदेत्यत आच । सत्यं ब्रह्मेति । स जयतोमान् लोकान् । किं च जितो वशीकृत इनुशब्द इत्यं शब्दस्यार्थे वर्तते । विजेतव्यत्वेन बद्विसन्निचितं शत्रं परा ऋशति । असाविति । असङ्गवेन्नश्येन् । उक्तमर्थं निगम यति । य एवमेतदिति । एवं विद्वान् कस्माज्जयतीत्यत आद । सत्यमेव यस्माद् बलेति । अतस्तदुपासनात् फडो त्पादोपि सत्य इत्यर्थः । तद्यत्तत्सत्यं किमसें । । अत्रापि तत्पदाभ्यां रूपप्रकारौ पराम्ष्टष्ठे । कस्मिन्नलस्बने तदुपा सनीयमित्यत 'उत्तरम् "स आदित्यो य एष" इत्यादिना । तस्येपनिषददरधमिति । इन्ति पाआनं जइति च य एवं वेदेत्यन्तेन । उपनिषद्रदस्यं नाम तस्य निर्वचनं यन्ति पाआनं जयति चेति इन्तेर्जड़नेव रुपमेतत् । तथा च निर्वचनं कुर्वन् फलं पापदानिमावेति । तमिमं विषयमाञ्च भाष्यकारः। "यो वै दैत”मिति । “‘सनामाश्वरोपासना"मि- ति। तथा च श्रुतिः । तदेतद् अशरं सत्यमिति । स इत्ये कमक्षरं नीत्येकमशरं यमित्येकमशरम् । प्रथमोत्तमे अक्षरे सत्यम् । मध्यतोनृतं तदेतदनृतं सत्येन परिपृशेतं सत्यभू तमेव भवति । नैव विद्वांसमनृतं चिनस्तीति । तीतीका रानुबन्ध उच्चारणार्थः । निरनुबन्धस्तकारो द्रष्टव्यः । अत्र चि प्रथमोत्तमे अक्षरे सत्यं हृत्युरूपाभावात् । मध्धतीमध्ये ऽनृतमनृतं चि म्हृत्युः । स्टुट्बनृतयोस्तकारसाम्यात् । तदेन दनृतं ह्युरूपमुभयतः सत्येन परिघुवीतम् । अन्तर्भावितं सत्यरूपाभ्याम् । अनकंचित्करं तंत्सुत्यभूयमेव सत्वबाबुख्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४८&oldid=141705" इत्यस्माद् प्रतिप्राप्तम्