पृष्ठम्:भामती.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा-२ ४०]
[भामती]
[४६७]

अत एवेति तस्यैव तर्हि मुक्तिसंसारै नार्मन इति । परि हरति । ‘नाविद्या प्रत्युपस्थापितत्वादिति । न परमात्म नो मुक्तिसंसारौ तस्य नित्यमुक्तत्वा,त्रापि यादिसङ्घा तस्य, तस्याचेतनत्वादपि षविद्योपस्थापितानां बुद्मादिसङ घातानां भेदात्तत्तदुद्धादिसङ्घातभेदोपधान आत्मैकोपि भिन्न इव विश्र्वेप्यविश्रुङ्ग इव ततश्चैकबुद्मादिसङ्घा तापगमे तत्र मुक्त इवतरत्र बह्व इव यथा मणिकृपा णाद्युपधानभेदादेकमेव मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिवान्यतमोपधानविगमे तत्र मुक्तमिवान्य त्रोपचितमिवेति नैकमुक्ते सर्वमुक्तिप्रसङ्गस्तस्मान्न परमा मन मोक्षसंसारो नापि बुद्यादिसङ्घातस्य , किं तु बु छाद्यपद्धितस्यात्मखभावस्य जीवभावमापन्नस्येति परमार्थः । अत्रैवान्वयव्यतिरेकै श्रुतिभिरादर्शयति । “तथा चेति । इतौपाधिकं यदुपाध्यभिभवोद्भवाभ्यामस्याभिभवोद्भवैौ द र्शयति श्रुतिरित्याच । ‘तथा स्वप्नजागरितयोर्भरिति । अ जैवार्थे व्याचष्टे । "तदेतदाचे"ति । संप्रसादः सुषुप्तिः । स्यादेतत् । तक्ष्णः पाण्याद्यः सन्ति तैरयं वास्यादीन् व्यापा रयन् भवतु दुःख, परमात्मा स्वनवयवः केन मनप्रभृतीनि व्यापारयेदिति वैषम्यं तदणो दृष्टान्तेनेत्यत आद । 'तक्ष इष्टान्तश्चेति । यथा स्खशरोरेणोदासीनस्तदा सुख वा स्यादीनि तु करणनि व्यापारयन् दुःख, तथा खात्मना स्मोदासीनः सुखी मनःप्रभतोनि तु करणादीनि व्यापा रयन् दुःखीत्येतावता अस्य साम्यं न तु सर्वथा । यथा ऽऽत्मा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०१&oldid=141448" इत्यस्माद् प्रतिप्राप्तम्