पृष्ठम्:भामती.djvu/७२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा-१ सू. १३]
[७१६]

दनसामर्यमात्रं कर्मणामवगमयति न तु कुतश्चिदागन्तुः कान्निमित्ततः प्रायश्चित्तादेस्तदप्रतिबन्भमपि । तस्य तत्रैदा सन्यात् । य३ि शाखबोधितफलप्रसवसममप्रतिबद्दमाग न्तुकेन केन चित्कर्मणा ततस्तरफलं प्रसूनएखेति न शाख व्याघातः । नांभुक्तं कर्म शीयतइति च स्मरणमप्रतिबद्द साम थ्र्यकर्माभिप्रायम् । दोषशयोद्देशेन चापरविद्यानामस्ति प्रा यश्चित्तवद्विधानमैश्वर्यफलानामयुभयसंयोगाविशेषात् । य त्रापि निर्णय परविद्यायां दोषोद्देशो नास्ति तत्रापि तत्क्षभावालोचनादेव तत्प्रशयप्रसवसमयैमवसीयते नहि तत्त्वमसिवाय्यार्थपरिभावनाभुवा प्रसंख्यानेन निर्गुष्टनिखिल कार्टभोक्तृवदिविभ्रमो जीवः फखोपभोगेन युज्यते । नहि रज्ज्वां भुजङ्गसमारोपनिबन्धना भयकम्यादयः सति रज्जु तत्त्वसाक्षात्कारे प्रभवन्ति, किं तु संस्कारशेषा(१)त्किंचि त्कालमनुवृत्त्यापि निवर्तन्तएव । अमुमेवार्थमनुवदन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथं चियाख्यानमईन्ति । ननूक्तं संभ वियति सावस्था जीवात्मनो यस्य पर्यायेणोपभोगाइ यो गद्धेः प्रभावको युगपनैकविधकायनिर्माणेनापर्यायेणोपभोगा ह्या जन्तुः कर्माणि क्षपयित्व मोशी संपत्स्यतइत्यत आह । एवमेव च मोझ उपपद्यतइति । अनादिकालप्रवृत्ता दि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन छ तुमशक्यः । भुञ्जानः खखयमपरानपि संचिनोति कर्मा


(१) रेषाः इति-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२२&oldid=141795" इत्यस्माद् प्रतिप्राप्तम्