पृष्ठम्:भामती.djvu/७२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[.४ पा-१ सू. १२]
[भामती]
[७२०]

शयानिति । नाप्यपर्यायमुपभोगेनासंतः कर्मानतराखसंचि न्वानः शुध्यतीति साम्प्रतम्। कल्पशतानि क्रमकखभोग्यम् सम्प्रति भोक्तुमसमर्यात् । दीर्घकाखफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति । तस्मान्नान्यथा मोशसंभवः । मनु सल्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोफचत्षात्कर्म णः समुदाचरतो ब्रह्मभावमनुभ्यार्थलब्धविपाकानां कर्मा न्तराण फलानि भोक्ष्यन्त इत्यत आह । "‘न च देशकाल निमित्तापेशइति । नदि कार्यः सम् मोशे मोक्षो भवि तुमर्हति अद्भावो चि सः । न च अत्र क्रियते नित्य त्वादित्यर्थः । परोशत्वानुपपत्तेश्च शनफडस्त । शनफर्ड खलु मोशे ऽभ्युपेयते । शनस्य चानन्तरभाविनि याभि व्यक्तिः फलं सैवाविद्योच्छेदमादधती अह्नस्वभावस्वरूपाव स्याननुशणाय मोशाय कल्पते । एवं हि दृष्टार्थता ज्ञा नस्य स्यात् । अपूर्वाधानपरम्परया ज्ञानस्य मोक्षफले क रूप्यमाने शनस्य परोशफलत्वमदृष्टार्थत्वं भवेत् । न च दृष्टे संभवत्यदृष्टकgा युक्तेत्यर्थः । तस्माब्रह्माधिगमे ब्रह्म शने सत्यदैतसि*दुरितक्षय इति सिद्धम् ।

इत्याख्येवमसश्लेषः पते तु ॥१४॥

jस्य स्वाभाविकत्वेन रागादिनिबन्धनत्वेम शीयेण अंशनेन प्रतिबन्धो युक्तः । धर्मशानयोस्तु शचीयत्वेन ज्योतिष्टोमदश्रौषमासवदविरोधान्नोकघोलुभावो युज्य ते। पाअनञ्च विशेषतो अवश नोच्छेद्यत्वश्रुनेर्धर्मस्य न तदु छेद्यत्वम् । विशेषविधानस्य शेषप्रतिषेधनान्तरीयकमन लो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२३&oldid=141796" इत्यस्माद् प्रतिप्राप्तम्