पृष्ठम्:भामती.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा.२ ६.२१]
[५६१]

देव वर्गादिफलवन्मोशस्यानन्दरुपफलस्य सिद्धिः । तथा चानित्यवं सातिशयस्वं । स्वर्गवद्भवेदित्याह । "कर्मफलव दि”ति । “अपि च ब्रह्मवाक्येष्विति । सप्रपञ्चनिष्प्रपञ्चो पदेशेषु चि च साध्यानुबन्धभेदादेकनियोगस्वमसिङ दर्शयैर्ण मासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति ॥

प्रकृतैतावत्त्वं हि प्रतिषेधाति तत ब्रवीति च भूयः॥ २२ ॥

अधिकरणविषयमा ।“डे वाव ब्रह्मणो रूपे’ इति। हे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतो ऽरूपस्याध्यारोपिते है एव रूपे ताभ्यां हि तडूयने । ते दर्शयति । "मूनें चै वामूर्ते च” । समुच्चीयमानावधारणम् । अत्र पृथिव्यप्तेजां सि त्रीणि भूतानि ब्रह्मणो रूपं मूढं मूर्छितावयवमितरे तरानुप्रविष्टावयवं कठिनमिति यावत् । तस्यैव विशषण न्तराणि सथं मरणधर्मकं स्थितमव्यापि अवच्छिन्नमिति यावन् । सदन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति या वत् । गन्धदोष्णताश्चान्योन्यव्यवच्छेद९)चेतवो ऽसधा रणधर्मास्तस्यैतस्य ब्रह्मरूपस्य तेजोबलस्य चतुर्विशोष ण(२स्यैष रसः सारो य एष सचिता तपति । अथामूर्ते वायुश्चान्तरिघं च तदि() न : कठिनमित्यमूर्तमेतदनमम


(१) अन्योन्यं व्यवच्छेद-पा० १ ।
(२) चतुर्विधविशेषण-पा० २।
(3) ते दो-पा० १।२।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६६&oldid=141578" इत्यस्माद् प्रतिप्राप्तम्