पृष्ठम्:भामती.djvu/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आ-३ पा२२२]
[भामती]
[५६२]

रणधर्मकं मूढी चि मूर्तान्तरेणाभियन्यमानमवयवविश्लेषाद् ध्वंसत न तु तथाभावः संभवत्यमूर्तस्य । एतद्यदेति ग छति व्याप्नोतीति एतत्यं नित्यपरोशमित्यर्थः । तरयंत स्यामूनेस्यैतस्यास्तस्यैतस्य यत एतस्य त्यस्यैष रस य एष एतस्मिन् सविटमण्डले पुरुषः । करणात्मको हिरण्यगर्भ प्राणाझ्यस्यस्य वृष रसः सारो नित्यपरोक्षता च () साम्यमित्यधिदैवतम् । अथाध्यात्ममिदमेव मूर्ते यदन्यत् प्रा णान्तराकाशाभ्यां श्रुतत्रयं शरीरारम्भकमेतन्मर्यमेतत्स्थि तमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्यस्यैतस्य स्थितस्यैतस्य सन एष रसो यचक्षुः सतो घोष रस इति । अथामूर्ते प्रणश्च यश्चायमन्तरात्मन्याकाशः । एतदष्टतमेतद्यदंतत्यन्त स्यैतस्यामूर्तस्यैतस्याम्कृतस्यैतस्य यत एतस्य यस्यैष रस योयं दक्षिणेशन् पुरुषस्यस्यैष (२) रसः । लिङ्गस्य द्वि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमच्यधिष्ठानं मुनेर धिगतम् । तदेवं ब्रह्मण औषधिकयोमूर्तामूर्तयोराध्यात्मि काधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्यशब्दवाचयोः । अथेदानीं तस्य करणात्मनः (२) पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् । मूर्तामूर्तवासनाविज्ञान मयं विचित्रं मायामवेन्द्रजालोपमं । तद्विचित्रैर्दष्टान्तैरादर्श यति तद्यथा “मादरजनमित्यादिना । एतदक्तं भवति । मूर्तामूर्तावासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति ।


(१) नित्यपरोक्षत्वच-पा० ३ ।
(२) यस्य शेष-पा० १ । २ ।
(3) तस्य हैंतस्थ करणात्मनः -५० २ । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६७&oldid=141580" इत्यस्माद् प्रतिप्राप्तम्