पृष्ठम्:भामती.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-३.२७]
[भामती]
[४६४]

ति विज्ञानमिति चाख्यायते तत्र चास्यास्तिसातन्त्र्यमि

शक्तिविपर्ययात् ॥ ३८ ॥

पूर्वं कारकविभक्तिविपर्यय उक्तः संप्रति कारकशक्ति विपर्यय इत्यपुनरुक्तम् । अविपर्ययाय ( तु करणान्तरक पनायां नास्ति विसंवाद इति ॥

समध्यभवाच ॥ ३९ ॥

समाधिरिति संयममुपलक्षयति । धारणाध्यानसमाधयो चि संयमपदवेदनयाः । यथाहुः । त्रयमेकत्र संयम इ ति । अत्र श्रोतव्ये मन्तव्य इति । धारणपदेशः । निदि ध्यासितव्य इति ध्यानोपदेशः । द्रष्टव्य इति समाधेरुप देशः । यथाहुस्तदेव ध्यानमर्थमात्रनिर्भासं स्खरूपहन्य मिव समाधिरिति सोयमिव कर्नमा समाधावुपदिश्य मान आमनः कर्तृत्वमवैतीति स्वूत्रार्थः ।

यथ च तक्षभयथ ॥ ४० ॥

अवान्तरसङ्गतिमाय । 'एवं तावदिति । विम्टशति । “प्त- पुनर्भरिति । पूर्वपक्षी क्षति । “तत्रेति । शावार्थवत्वा दयो चि चेतव आमनः कर्तुत्वमापादयन्ति । न च - भाविके कर्तृत्वे संभवति असत्यपवादे तदैौपाधिकं यु क्तम्, अतिप्रसङ्गात् । न च मुन्नयभावप्रसङ्गस्यापवादक, यथा ज्ञानस्वभावे(१) ज्ञेयाभावेपि नाशो भवत्येवं क


(१) स्वभावोप्यात्मा-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४९९&oldid=141421" इत्यस्माद् प्रतिप्राप्तम्