पृष्ठम्:भामती.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा. ३ ४०]
[भामती]
[४६८]

त्रपरा न स्वातन्त्र्यपरा कनॅविभक्तिर् भाक्ती कूलं पि पनिषतोनिवदबुद्धिपूर्वकस्य करणव्यापारोपरमस्य दृष्टवा दित्याच । ‘अपि चास्मिन्नुपादान’इति । यस्वयं व्यप देश इति । यत्तदुक्तमस्माभिरभ्युच्चयमात्रमेतदिति तदितः समत्थितम् । “सर्वकारकाणामेवे”ति । विक्लिद्यन्ति तण्डु ला ज्वलन्ति काष्ठानि बिभर्ति स्थालीति हि खव्यापारे सर्वेषां कर्तृत्वं, तत्किं बुद्मादीनां कर्तुत्वमेव न करणन्य मित्यत आह । “उपलबध्यपेकं त्वेषt(१) करणवम्” । न न्वेवं सति तस्यामेवात्मनः खभाविकं कर्तुत्वमस्खित्यत आ छ । "न च तस्यामुपलब्धावर्यस्य स्वाभाविकं “कर्तृत्वम स्ति”, कस्बा“नित्योपलब्धिखरूपत्वादा’त्मनो नचि नित्ये खभावे चास्ति भावस्य व्यापार इत्यर्थः । तदेवं नास्योपलब्धे स्वाभाविकं कर्तुत्वमस्तीत्युक्तम् । नापि बुद्धादेरुपलब्धि कर्तुत्वमात्मन्यध्यस्तं यथा तङ्गतमध्यवसायादिकर्तृत्वमित्या च । "अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धर्भवितुमर्हति’ । कुतः । “अहंकारस्याप्युपलभ्यमानत्वात्” । नचि शरीरा दि यस्यां क्रियायां गम्यं तस्यामेव गन्तुं भवति । एत दुक्तं भवति । यदि बुद्धिरुपलभ्रो भवेत् ततस्तस्या उप लब्भूत्वमात्मन्यध्यस्येत । न चैतदस्ति, तस्या जडत्वेनोपल भ्यमानतयोपलब्धिकर्तृत्वानुपपत्तेः । यदा चोपलब्धे बुढेरक धृत्वं सदा यदुक्तं बुधेरुपलब्धृत्वे करणान्तरं कल्पनयं तथा च नाममात्रे विसंवाद इति तन्न भवतीत्याच । “न चैव {{rule} (१) तेषां करणानामिति भाष्ये पा० ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५०३&oldid=141451" इत्यस्माद् प्रतिप्राप्तम्