पृष्ठम्:भामती.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-४.५]
[भामती]
[५०८]

एँमाच। “श्रुतिविप्रतिषेधादिनि(९ । विशयः” संशयः । क चित्सप्त प्राणाः । तद्यथा । चक्षुर्वाणरसनवाक्श्रोत्रमन स्वगिति । क चिदौ प्राणा घडत्वेन बन्धनेन गुणेन संकीर्यन्ते । तद्यथा, घ्राणरसनवाक्चक्षुःश्रोत्रमनोदस्तत्व गिति । सरते शच, एष तु विषया अतिशुचस्वष्टावेव प्राणो वै यचः सोपानेनातिग्राहेण गृर्चतो ऽपानेन चि गन्धान् जिघ्रतीत्यादिना संदर्भणोक्तः । क चिन्नव । तद्यथा सप्त वै शीर्षण्या प्राणाः द्वाववाचाविति, हे ओोत्रे इ चक्षुषी वे घ्राणे एका वागिति सप्त । पायूपस्थे बुद्वि मनसी वा (२) द्वाववाच्चाविति नव । कचिद्दश । नव वै पुरुषे प्राणास्तउक्ता नाभिर्दशमीति । व चिदेकादश , दशेमे पुरुषे प्राणाः । तद्यथा, बुलेन्द्रियाणि घ्राणादीनि पञ्च कर्मेन्द्रियाण्यपि उस्तादीनि पञ्चात्मैकादश, आप्नोति व्या नोत्यधिष्ठानेनेत्यात्मा मनः स एकादश ( इति । क चिड़ा दश । सर्वेषां स्पर्शानां त्वगेकायनमित्यत्र । तद्यथा, त्व ग्रसिकारसनचक्षुःश्रोत्रमनोऽदयचस्तपादोपस्थपायूवागिति । के चिदेतएव प्राण अइंकाराधिकास्त्रयोदश । एवं । विप्रतिपन्नः प्राणेयत्तां प्रति श्रुनयः । अत्र प्रश्नपूर्वं पूर्व पकं गृहाति किं तावत्प्राप्तं, “सप्तैवे”ति । सप्तैव प्राणः । कुतः । “गते” । अवगतंः । ‘श्रुतिभ्यः सप्त प्राणाः । प्रभवन्तीत्यादिभ्यः । न केवलं श्रुतितो ऽवगतिर्विषणाद


(१) श्रुतिविप्रतिपत्तेरिति भाष्ये पा० ।
(२) ‘बुद्धिमनसी वा’ नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१३&oldid=141520" इत्यस्माद् प्रतिप्राप्तम्