पृष्ठम्:भामती.djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. २ पा. ३.१६]
[६०१]

रहिरण्यगर्भकर्तकोपवधा सेयमिव मदाभूतसर्गमनभि धाय प्राथमिको लोकष्टिरुपलभ्यमानावान्तरेशवरकार्या प्रागत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसम्बन्धितया ग मयति । पारमशवरसगस्य महाभूताकाशदित्वादस्य च तवैपरीत्यात् । अस्ति चि तस्यैवैकस्य विकारान्तरापेक्षया यत्वमस्ति चेशणम् । अपि चैनक्षित्रैतरेयके पूर्वस्मिन्प्र करणे प्रजापतिकर्टकैव लोकवृष्टिरुक्ता । तदनुसाराद येतदेव विशयते अपि च ताभ्यां । गामानयेदित्यादयश्च व्यवचराः श्रुत्याक्ता विशेषवत्वपरमात्मस प्रसिद्धः । ततो प्यवान्तरेश्वर एव विज्ञायते । आत्मशब्दप्रयोगश्चनापि इष्टस्तस्मादपरात्मभिलापोयमिति प्राप्तउच्यते । परमात्म नो शुचीतिरिच यथा इतरेषु खष्टिश्रवणेषु एतस्मादात्मन आ काशः संभूत इत्यादिषु। तस्मादुत्तराचा ऐसततीक्षणपूर्वीक स्रष्टत्वश्रवणादात्मेत्यवधारणाच्च । एतदभिसंचितम् । मु ख्यं तावत्सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टत्वं च परमेश्वर स्यात्र भवतः । तदसत्यमनुपपत्तो नान्यत्र व्याख्यातुमु चितम् । न च मदभूतखुदयनभिधानेन लोकद्व्यभि धानमनुपपत्तिबीजम् । आकाशपूर्विकायां वस्तुतो ब्रह्मणः खरै यथा कचित्तेजपूर्वकदृष्टयभिधानं न विरुध्यते ए तस्मादात्मन आकशः संभूत इति दर्शनात् । आकाशं बाहुं । खष्ठेति हि तन्न पूरयितव्यमेवमिचापि मधभतानि खखेति कल्पनीयम् । सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्धर्थम शुनोपलब्धे। यनवता भवितव्यं न पुनः शुने महाश्वतादित्वे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०४&oldid=141639" इत्यस्माद् प्रतिप्राप्तम्